________________
१० सर्गः]
चन्द्रप्रमचरितम् । विरहश्वसितोष्णनीरसाधरबिम्बा वनिता समीयुषे । न ददौ क्षणमास्यचुम्बनं दयितायान्यकथाप्रवर्तिनी ॥ ५१ ॥ बहुशः प्रणिपत्य बोधिता प्रियवाग्भिः प्रणयेन मानिनी । स्मरकातरमात्मवल्लभं परिरेभे श्लथबाहुबन्धनम् ॥ ५२ ॥ परिरम्भभवो वधूवपुःपरिपुष्टिं विदधद्विलासिनाम् । बहुल: पुलकोद्गमोऽगमत्सचिवत्वं दृढनीविमोक्षणे ॥ ५३ ॥ परिरम्भिणि जीवितेश्वरे विगलत्स्वेदपदेन संततः । सुदृशां हृदयेष्वसंभवन्निव शृङ्गाररसो विनिर्ययौ ॥ ५४ ॥ दयितामतिपीवरस्तनी परिरब्धं दृढबन्धमक्षमः । स्पृहयालरभूत्समाकुलो भुजदैर्ध्यातिशयाय कश्चन ॥ ५५ ।। प्रियचाटुषु कोविदोऽपरो दधतीं मानकषायमङ्गनाम् । परिसान्त्व्य रसैस्तदोष्ठजैर्मदनाग्निं मनसि व्यदिध्यपत् ॥ ५६ ।। अदयं दयितेन पातितैरपि काठिन्यगुणेन योषिताम् । नवकुङ्कुमकेसरैरिवोपरि तस्थे स्तनयोर्नखक्षतैः ॥ ५७ ॥ करताडनमोष्ठखण्डनं नखपातप्रसरः कचग्रहः । अजनीष्टजनेऽपि कामिनां चरितं वाममहो मनोभुवः ॥ ५८ ॥ त्रुटिताप्यतिमात्रसंस्तवान्मणिमालेव गुणैर्विलासिनाम् । रमणीमणितैर्मनोहरैः सुरतेच्छा पुनरेव संदधे ॥ ५९ ।। सुभगाकृतिसीत्कृतं कलक्कणितं चाटुमनोहरं वचः। दयितासुरतेषु शृण्वता बहु मेने त्रिदिवो न कामिना ॥ ६० ॥ इति वृद्धिमिते रतोत्सवे रमयित्वा क्षितिपः शशिप्रभाम् ।
सुखनिद्रमशेत कोमले शयने तद्भुजपाशवेष्टितः ॥ ६१ ॥ प्रक्षुभ्य क्षणमथ मङ्गलैकहेतौ विश्रान्ति समुपगते प्रभाततूर्ये । यामिन्या विरतिमिति प्रविश्य सूता भूभर्तुः सपदि निवेदयांबभूवुः ॥६२॥ यात्येषां नृवर विभावरी विकीर्ण संवृत्यांशुकमिव धाम तारकाणाम् । चन्द्रेऽस्तं जिगमिषति त्वदाननेन्दु शोभायै जगत इव प्रबोधयन्ती ॥६३ ॥ १. विध्यापयति स्म.