SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ . काव्यमाला। सिन्दूरद्युतिरिव पूर्वदिक्पुरंध्याः सीमन्तान्तरविसृता विभाति संध्या । मुश्चोर्वीप्रिय शयनं तव मितेन व्यामिश्रां दधतु रुचिं विभातदीपाः ॥६॥ एतच्च प्रविकसदम्बुजाभिमुख्यं गच्छद्भिर्भमरगणैर्विमुच्यमानम् । ब्रह्माण्डप्रसृतभवद्यशोचितथि संकोचं कुमुदवनं शुचेव धत्ते ॥ ६५ ॥ पिङ्गत्वादिव विरहानलप्रलिप्तमौत्सुक्यात्सरसि मिलद्रथाङ्गयुग्मम् । वक्षोजद्वयमिव नाथ कुङ्कुमाक्तं कामिन्यास्तव हृदयस्थले विभाति ॥ ६६ ॥ धर्मीशोरुदयमहीध्ररुद्धमूर्तेः कुन्ताङ्गरिव किरणाङ्कुरैः प्रणुन्नम् । संश्लिष्यद्वनगिरिगह्वरेषु वृत्तिं ध्वान्तं त्वविषदनुशीलतां दधाति ॥ ६७ ॥ प्रत्यूषोद्भवहिमबिन्दुभिः पतद्भिर्मुक्ताभैरवनिरुहाः परिष्कृताङ्गाः । रत्युत्थश्रमसलिलो भवानिवैते लक्ष्यन्ते तरुणलतावधूपगूढाः ॥ ६८ ॥ गच्छन्ती क्षितितलरोपितैकपादा शय्यास्थं यदतिरसेन चुम्बतीशम् । पाथेयं धरणिपते वधूभ्रुवं तगृहीते गुरुविरहाध्वलङ्घनाय ॥ ६९ ॥ खिन्नं ते वपुरनपायिनामुनैव मारेणोन्नतिजयिनः कुचद्वयस्य । मुञ्चेमं सुतनु वृथैव रोषभारं नो किंचित्फलमतिभग्नपीडनेन ॥ ७० ॥ नत्वाहं विरहभयाद्भणामि यस्माद्दुष्टापि त्वमसि हृदि स्थिता सदा मे । किं त्वम्भोजमुखि तवैव देहतापी कोपोऽयं नियतममङ्गलावसानः ॥ ७१ ॥ कालप्यं त्यज भज तुङ्गमार्द्रभावं कः कोपः प्रणयिनि चक्रवाकवृत्तौ । इत्येवं निजविरुतैर्निशान्तशंसी वक्ति त्वामिव मुहुरेष ताम्रचूडः ॥ ७२ ॥ काठिन्यं तव हृदये स्तनद्वयस्य सांनिध्यान्न खलु सुकेशि कल्पयामि । किं जातु त्यजति महामृतस्य वृक्षो माधुर्य विषवनमध्यसंप्रसूतः ॥ ७३ ।। कोऽपीत्थं प्रणयरुषा विवृत्त्य सुप्तां प्रेमान्धः प्रियवचसानुनीय कान्ताम् । संपूर्णाधिगतलतोपमानभावामालिङ्गन्नखपदपल्लवैर्विधत्ते ॥ ७४ ॥ सप्तीनां रुचिरनवातपप्लुतानामज्ञात्वातिशयमरञ्जितेतरेभ्यः । तिग्मांशोर्विदधति वाजिभूषकांस्ते प्रौढत्वे करकृतकुङ्कुमाः प्रतीक्षाम् ॥७५॥ शक्नोतीक्षितुमधरीकृतप्रतापी भूपालो न खलु ममोपरि प्रयातम् । रोचिष्मानिति भवतोभयादिवायमाकाशप्रणयि शनैःकरोति बिम्बम् ॥७६॥
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy