________________
१६ सर्गः ]
चन्द्रप्रभचरितम् |
प्रोद्दामद्विरदरदप्रभेदनिर्यद्योधासृक्प्लुतरथचक्रचक्रवाले ।
तेनाजौ प्रविधि कलिङ्गभर्तुः कामिन्यो वलयविहीयमानहस्ताः ॥ २६ ॥ पादाब्जद्वितयशिलीमुखायमानं खग्रीवानिहित कुठारमेकवीरः । पञ्चालाधिपतिमसौ व्ययुक्त रत्नैर्न प्राणैः प्रणतकृपालवो महान्तः ॥ २७ ॥ संछन्नाखिलककुभो घनानिवोग्रान्निर्धूमायुधजनिताचिरांशुशोभान् । चेदीशं द्रुममिव निघ्नतः समूलं तस्यासीन्मरुदनुकारकारि वीर्यम् ॥ २८ ॥ संप्राप्तस्तटभुवि पूर्ववारिराशेरुद्वेलः क्षितितलपालिनो बलौधः । प्रोत्खातद्विषदवनीरुहप्रतानो जज्ञेऽसावपरपयोधि संगमाभः ॥ २९ ॥ कल्लोलोच्छलितविदीर्णशुक्तिमुक्तां ते मुक्तावलिमनुवेलमिन्दुगौरीम् । गच्छन्तीमिव रिपुकीर्तिमब्धिपारं गृह्णन्तः क्षितिपति सैनिका विरेजुः ॥३०॥
१२९
पीत्वा प्रहरणधारिणामरीणामायुर्भिः सह शुचिनालिकेरनीरम् । वेलान्तर्वणविवरेषु तस्य योधाः कङ्को (ल्लो) लानिलविहतश्रमा ववल्गुः ॥३१॥ स स्तम्भं जयककुदं निषूदितारिर्वेलाद्रेः शिरसि निखानयांबभूव । प्रभ्रान्ताखिलककुभः खकीय कीर्तेर्विश्रान्त्यास्पदमिव नाकमारुरुक्षोः ॥ ३२॥ भूभर्तुर्दिशमभिदक्षिणां यियासोः सैन्योत्थैरथ पथि सैकतै रजोभिः । कुर्वद्भिः सितमुडुवर्त्म तस्य कायै शत्रूणामिव समधार्यताननेषु ॥ ३३ ॥ तत्रासौ समुपगतः समुद्यतासिरान्ध्रीणां रणविनिपातितप्रियाणाम् । संपूर्ण तुलितकलङ्कगण्डभित्ति व्यालम्बालकमकृताननेन्दुबिम्बम् ॥ ३४ ॥ यत्काचेष्विव भृशमन्यपार्थिवेषु न व्यक्तिं व्यपगतधामसु प्रपेदे । कर्णाटेष्वजनि परिस्फुटं तदीयं तद्भानोरिव तपनोपलेषु तेजः ॥ ३५ ॥ सामन्तोपचितचमूपयुक्ततोया रिक्तत्वं ययुरचिरेण याः सरस्यः । तास्तत्र द्रमिलवधूवियोगजाश्रुस्रोतोभिः स पुनरपूरयत्प्रवृद्धैः ॥ ३६ ॥ घर्षद्भिर्मलयगिरौ महागजानां ग्रैवेयैरकृषत चन्दनेषु येऽङ्काः । तस्योर्वीतलतिलकायमानकीर्तेस्तेऽपाचीप्रविजयसाक्षिणो बभूवुः ॥ ३७ ॥ पण्यस्त्रीमिव समुपात्तपत्रपूगैस्तैर्भुक्त्वा मलयजभूषितामपाचीम् । संसर्पत्परिमलकुङ्कुमाभिरामा तद्योधैर्द्रुतमकटाक्षि पश्चिमाशा ॥ ३८ ॥