________________
१३०
काव्यमाला । भूपाले विजितसमस्तदक्षिणाशे यत्राभूप्रतिहतशक्तिरन्तकोऽपि । कस्तत्र त्वमिति मरुच्चलैः प्रचक्रे तच्चिकैरिव वरुणोपसारसंज्ञः ॥ ३९ ॥ लाटीनां कठिनबृहत्पयोधराग्रसंघट्टप्रतिहतिजर्जरे पुरैव । लाटीये हृदयतटे पतंस्तदीयः शस्त्रौघः परमजनिष्ट कीर्तिभागी ॥ ४० ॥ तत्तेजो विहितविपक्षकक्षदाहं लेशेनाप्यजनि न वाडवाविहीनम् । गम्भीरे स्थितिमति सत्त्वभाजि सिन्धुनाथेऽपि ज्वलितुमलं यतो बभूव।।४१॥ दर्पान्धाञ्झटिति हठेन पारसीकान्वैतस्या विनतरिपुर्विनीय वृत्त्या । तैर्दत्तां बहुविधरत्नगर्भदण्डव्याजेनादित गुरुदक्षिणामिवासौ ॥ ४२ ॥ भूभर्तुः कुसुमशरानुकारिकान्तेः संपर्क समुपगता करेण सद्यः । सा वल्गत्तुरगखुरोत्थरेणुरूपात्रोमाञ्चानमुचदिवोच्चकैः प्रतीची ॥ ४३ ॥ संप्राप्तैस्तटमपराम्बुधेर्बलेभैः संरम्भादभिपततो निहत्य मुक्तान् । वेलान्तोच्छ्रिततरुषूदलम्बयत्स वख्यातिस्मृतिकरणक्षमाञ्जलेभान् ॥ ४४ ॥ लत्राशामभिचलिते कुबेरगुप्तां संच्छन्नं तुरगखुरोत्थितै रजोभिः । व्योमासीद्दलभरपीड्यमानमूर्धामुच्छासैरिव फणिनां रसातलोत्थैः ॥ ४५ प्राप्तस्योत्तरदिशमेति तीव्रभावं तिग्मांशोरपि न विना क्रमेण तेजः । व्याक्षेपक्षणमनपेक्ष्य सद्य एव स त्वासीदरिजनदुःसहप्रतापः ॥ ४६ ॥ तस्योर्वीवलयभुजः समस्तदिक्कैः सामन्तैः समुपगतैः प्रबृंहितेभ्यः । सैन्येभ्यः परिददतावकाशदेशं खानन्त्यं प्रकटितमुत्तरापथेन ॥ १७ ॥ तत्रेन्दूपलशकलोज्वलैः समन्तात्सर्पद्भिर्नभसि करेणुशीकरौघैः । कौबेर्या इव निजनायकाभिभूतिं शविन्याः प्रविगलदश्रुभिश्चकाशे ॥ ४८ ।। हृत्वापि द्रविणमसावभोगवृद्धं टैक्कानां वधकरणोद्यतासिरासीत् । नाज्ञासीत्तदपहृतेर्विधानमात्रादेवामून्खयमसुभिर्विमुक्तदेहान् ॥ ४९ ॥ काश्मीरप्रभविषु भूमिभृत्सु वज्रीभूयासौ पृथुकटकान्वितेषु भूपः । कीरीणामभिनवयौवनोद्धतानां लावण्यश्रियमनिष्ट शोचनीयाम् ॥ ५० ॥ कापोताङ्गरुह विधूसरः समन्ताद्यः पांसुर्नभसि ससर्प तच्चमूत्थः । संत्रासोदयपरिकम्पमानपक्षे संजज्ञे खंशमशके स एव धूमः ॥ ५१ ॥
१. अष्टमस्तीर्थकरः. २ उत्तरदेशोद्भवानां भिल्लानाम्. ३. चकार. ४. खशा उत्तरवासिनः केचन जनाः.