SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १६ सर्गः] चन्द्रप्रभचरितम् । कस्तूरीमृगसुरभौ हिमाचलेन्द्रे प्रच्योतत्पयसि निवेशितात्मसैन्यः । खर्वीणाकलितकरैः स किंनराद्यैः शुश्रावेन्दुरुचि यशः प्रगीयमानम् ॥५२॥ इत्याशाः समदवधूरिव क्षितीशः संक्षेपात्करमिलिताः स संविधाय । संतुष्टाखिलजनवर्धितोत्सवायां प्रत्यागादतुलपराक्रमः स्वपुर्याम् ॥ ५३ ॥ भूपानां वसनयुगादिसत्कृतानां संघातं सपदि यथायथं विसय॑ । संपश्यन्मुखकमलं स लक्ष्मणायाः साम्राज्यं समनुबभूव दीर्घकालम् ॥५४॥ प्रागेव प्रमुदितधीर्जिनावताराद्रलानाममुचदहिद्विषा प्रयुक्तः। कोट्यधैं प्रतिदिवसं त्रिकोटियुक्तं षण्मासानथ धनदस्तदीयगेहे ॥ ५५ ॥ अष्टौ च त्रिदशपतेर्निदेशवाक्यात्तस्यान्तःपुरमुपगम्य दिक्कुमार्यः । व्यानम्राः स्वमभिनिवेद्य लक्ष्मणायाः कर्तव्यं व्यधिषत गर्भशोधनादि ५६ सौधोत्सङ्गे तुङ्गपल्यङ्कसुप्ता कल्याणाङ्गी यामिनीपश्चिमार्धे । चिह्नीभूताज्जैनजन्मानुमाने स्वप्नानेतान्साथ देवी ददर्श ॥ ५७ ॥ शैलेन्द्राभं शुभ्रमैन्द्रं गजेन्द्रं दपोत्सेकोद्रेकमाणं गवेन्द्रम् । नागेन्द्रौघं द्रावयन्तं मृगेन्द्रं लक्ष्मी हस्तन्यस्तलीलाररावेन्दाम् ॥ ५८ ॥ मालायुग्मं प्रान्तविभ्रान्तभृङ्गं सान्द्रज्योत्स्नं पार्वणं शीतभानुम् । भानुं भासा भासिताशान्तरालं मीनद्वन्द्वं क्रीडदन्योन्यरक्तम् ॥ ५९ ॥ कुम्भावम्भोजावृतावम्बुपूर्णौ शुभ्राम्भोजोद्भासितोयं तडागम् । वीचीचक्रैश्चम्बिताकाशमब्धि सिंहव्यूढं विष्टरं शैलतुङ्गम् ॥ ६० ॥ दिव्यं देवैः सेव्यमानं विमानं नागावासं नागकन्याभिरामम् । सर्पत्तेजोमण्डलं रत्नराशिं धूमत्यागादुज्वलं धूमकेतुम् ॥ ६१ ॥ खप्नानेतान्भूरिकल्याणहेतूनगत्वा प्रातः प्रीतिविस्तारिताक्षी । सा भूभर्तुः सूचयामास देवी चक्रे तेनापीति सा तत्फलज्ञा ॥ ६२ ॥ ब्रूते नागस्ते त्रिलोकैकमुख्यं कल्याणास्ये सूनुमुक्षा गभीरम् । सिंहः सिंहोदारदुर्लङ्घयवीर्य लक्ष्मीदेवेन्द्राभिषेकैकयोग्यम् ॥ ६३ ॥ दामद्वन्द्वात्सुश्रु सोऽनन्तकीर्तिर्भावी चन्द्रात्तृप्तिहेतुः प्रजानाम् । मोहध्वान्तध्वंसकस्तिग्मभासः पाठीनाभ्यां सर्वशोकैर्विमुक्तः ॥ ६४ ॥ १. नदन्तम्.
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy