________________
काव्यमाला ।
निजैः समस्तानभिभूय धामभिः समुद्धतान्मण्डलिनोऽतिदुःसहैः । चकार यो गामपि सर्वविष्टपप्रतीतकीर्तिः कैरिणीं वसुंधराम् ।। ४७ ।। नितान्तवृद्धेन कैंठोरवृत्तिना सनीतिना कञ्चुकिनेव तेजसा । निरन्तरं यस्य विभोर्वधूरिव व्यधीयत श्रीश्चपलापि निश्चला ॥ ४८ ॥ धैराश्रयः' संततभूतिसंगमः शशाङ्ककान्तो धृतनागनायकः । अधोभवद्गोपैतिरीश्वरोऽपि सन्बभूव यो नासमदृष्टिदूषितः ।। ४९ ॥ यदीयगाम्भीर्यगुणेन निर्मलप्रसिद्धिना लुप्तयशोमहाधनः । करोति पूँत्कारमिवाधुनाप्यसावुदस्तकल्लोलभुजः पयोनिधिः ॥ ५० ॥ नरेन्द्रविद्याधिगमाद्विशुद्धया विमृश्य कार्याणि विधित्सतो धिया । न यस्य निःशेषितशत्रुसंततेरजायताँष्टापदवृत्तिचेष्टितम् ॥ ५१ ॥ रतिप्रदानप्रवणेन कुर्वता विचित्रवर्णक्रमवृत्तिमुज्वलाम् । गुणानुरागोपनता कृतायतिः प्रसाधिता येन वधूरिव प्रजा ॥ ५२ ॥ अतीतसंख्यैः परिरब्धकीर्तिभिः शरन्निशानाथमरीचिनिर्मलैः । रुरुत्सुभिर्दोषचमूमिवाखिलैरकारि यस्मिन्समुदायिता गुणैः ।। ५३ ॥ पराक्रमाक्रान्तमहीभुजो जगल्ललामलक्ष्मीनिलयीकृतोरसः । नृपस्य तस्याथ निशान्तनायिका सुवर्णमालेति बभूव भामिनी ॥ ५४ ॥ यदीयमेणाङ्कमरीचिहारिणा विसारिणा कान्तिमयेन वारिणा । नितान्तनिधौतमिवारिनिन्दितं न जातुचिच्छीलमभून्मलीमसम् ॥ ५५ ॥ वहन्सरापाण्डुकपोलमण्डले शशाङ्कशङ्कामिव वक्रपङ्कजे । सहासफेनो विचकास यत्तनावनूनलावण्यमयः पयोनिधिः ॥ ५६ ॥ भुवः समुद्धर्तुरधिष्ठितात्मनो बैलेन सत्यानुरतैकचेतसः । बभूव लक्ष्मीः पुरुषोत्तमस्य सा मृगेक्षणा तस्य नृपस्य मन्दिरे ।। ५७ ॥
१. मण्डलेशान्. २. हस्तिनीम; (पक्षे) करयुक्ताम्. ३. कञ्चकिपक्षे दाक्षिण्यवर्जितेन. ४. धरा भूमिधरश्च पर्वतः. ५. गोपतयो राजानः; (पक्षे) वृषः. ६. दीनाक्रन्दमिव. ७. अष्टापदो हिंस्रो जन्तुविशेषः. ८. रतिरनुरागः सुरतं च. ९. वर्णा ब्राह्मणादयः शुक्लादयश्च. १०. सेना खलु समुदायाभावे जेतुं न शक्यते. ११. सकलान्तःपुरखामिनी. १२. 'निर्धूत' ख. १३. पराक्रमेण बलरामेण च. १४. सत्सं तथ्यं सत्या च सत्यभामा. १५. पुरुषोत्तमः श्रीकृष्णोऽपि.