SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ - ११२ काव्यमाला। वन्येभगण्डकषणाहितदानगन्धे नीतस्तरौ नियमनाय करी नियन्त्रा। रोषाद्वभञ्ज निजतापनुदोऽस्य शाखा न श्रेयसे खलु भवत्यपदेऽपि कोपः ॥ ६० ॥ आनीलनीरदनिभैः सुविशालवंशै न गैः प्रवृत्तमदनिर्झरवारिपूरैः । रेजे समुन्नतमहीरुहमूलबद्धै स्तैर्जङ्गमैरिव निजावयवैर्गिरीन्द्रः ॥ ६१ ॥ यत्सल्लकीकिसलयं रुचये रुचिज्ञा प्रासान्तरेषु ददिरे खलु हस्तिपालाः। तत्प्रत्युताहितवनस्मृति वारणेन्द्रं सावज्ञमेव कवलग्रहणे चकार ।। ६२ ।। उत्तीर्णभारलघवः परितो महोक्षाः ___ पीताम्भसः श्रमभिदा नगनिम्नगानाम् । कूलानि बभ्रमुरुदाररवाः खनन्तः शान्त्यै भवत्युपकृतं क खलप्रियेषु ॥ ६३ ॥ छायासु यत्क्षितिरुहां तृणतोयतृप्तै रोमन्थतत्परमुखैर्वृषभैर्बभूवे । तन्नूनमध्वजपरिश्रम एव तेन व्याजेन तैरलसनेत्रयुगैश्चचर्वे ॥ ६४ ॥ विच्छिन्नकर्णसुखकृन्निजकाकलीक मश्रावि किंनरगणैः कटु कंदरस्थैः । भारावतारसमये रसितं मयानां रम्यं कुतूहलकरं न यथा ह्यपूर्वम् ॥ ६५ ॥ क्षुद्रेतरक्षितिरुहां करभैः प्रवाल जाले भृशायतशिरोधिभिरस्यमाने । १. उष्ट्राणाम्.
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy