________________
१४ सर्गः] चन्द्रप्रभचरितम् ।
। १११ संचारिमाद्रिसदृशैः सलिलाशयानां
प्राचुर्यवद्भिरिव वीचिचयैर्बभूवे ॥ ५३ ॥ पीताम्भसः श्रमलवानिव वारिबिन्दु
व्याजेन वाजिनिवहाः सपिताः क्षरन्तः । संयेमिरे युगपदेव समापतन्तः
क्षिप्तोपलाखथ कथंचन मन्दुरासु ॥ ५४ ॥ तोयावगाहचकितैरलिनीलदेहै___ रुत्सारितध्वजकुथाभरणास्त्रभारैः कल्पान्तमारुतपरिक्षुभितैरिवाद्रि
कूटै रराज वसुधा वरवारणेन्द्रैः ॥ ५५ ॥ यानि द्विपेन्द्रनिवहो निजपुष्कराणि
संजाततुष्टिरुदमीमिलदम्बुममः । तान्येव सैनिकविलुण्ठितवारिजेषु
रक्ताम्बुजश्रियमधुः सलिलाशयेषु ॥ ५६ ॥ कुर्वन्ति यामनुकृताचलतुङ्गशृङ्गाः
संध्यारुणानिवहा नभसस्तटेषु । सा श्रीह्रदेषु सरितां विदधे विशद्भिः ___ सिन्दूररागरुचिरावयवैर्गजेन्द्रैः ॥ ५७ ॥ जज्ञे पयः प्रविशतः सुतरं यदेव ___ भूभृत्सरित्सु पृतनाकरिणां कुलस्य । गण्डस्थलप्रविगलन्मदपूरपूर्ण
मासीत्तदेव सुदुरुत्तरमुत्तितीर्णोः ॥ ५८ ॥ कृत्वा क्षणं जनकुतूहलकारि युद्धं
दर्पोद्धतै लगजैर्जितकाशिनस्ते । जग्मुः सलीलमदमन्दपदं करेणु
पाश्चात्यभागनिहितात्मकराः करीन्द्राः ॥ ५९ ॥