SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ११० काव्यमाला । वेश्यागणाः परिचितानुपचारहेतोरध्वश्रमातुरतनूननुपालयन्तः । द्वारि स्थिताः पटमयखनिवासपङ्केवस्तव्यवद्ददृशिरे पृतनाजनेन ॥ ४७ ॥ प्राप्तश्चिरादुरुपरिश्रमखिन्नजङ्घः पर्युहितुं निजनिवास पदान्यशक्तः । बभ्राम मुग्धधिषणः परितः स्ववर्ग्य - व्याहारनादनिहितश्रवणो जनौघः ॥ ४८ ॥ प्रत्ययपाक विततं सुरभीकृताश मात्राय चित्तहरमिन्दुरिकादिगन्धम् । पर्याकुलं कटकिभिः समुपव्रजद्भिः क्षुत्क्षामकुक्षिभिरज्ञायत धाम कन्द्वाः ॥ ४९ ॥ शैलानिलः शिथिलकम्पितदेवदारु रच्छाच्छनिर्झर पयःकणसङ्गशीतः । मार्गश्रमव्ययपटुः पटमण्डलस्यै र्निद्रालसैर्वसुमतीपतिभिः सिषेवे ॥ ५० ॥ प्रस्वेदफेनलव विच्छुरिताङ्गरेखैरुत्तीर्णपल्ययन भूरिभरैस्तुरङ्गैः । भूवेल्लनाय परितः परिवर्तमान वर्तवानिव बभौ शिबिराम्बुराशिः ॥ ५१ ॥ अन्योन्यदर्शनसमुच्छ लितेन भूयः संमूर्च्छताद्रिविवरे हयहेषितेन । सेनाचरैर्बधिरितश्रुतिभिर्मुहूर्त मूकैरिव प्रकृतवस्तुकथासु तस्थे ॥ ५२ ॥ मध्ये जलं प्रकटचञ्चलपृष्ठभागे पानाय सप्तिनिकरे परितोऽवतीर्णे । १. पुस्तकद्वयेऽप्ययं छन्दोभङ्गदूषितः पाठः; 'अज्ञायत ज्ञातम्' इति च टीका.
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy