________________
१०६
काव्यमाला। निवारयन्तोऽपि दरीमुखस्थाः करप्रवेशं सवितुः पयोदाः। तडित्प्रभादर्शितवल्लभास्या व्रजन्ति यत्र द्युसदां प्रियत्वम् ॥ ६ ॥ प्रभावतो लब्धमहर्द्धिकस्य प्रभावतो योगिजनस्य यस्मिन् । नरो गतो रम्यविशालशृङ्गे न रोगतो गच्छति कोऽपि पीडाम् ॥ ७ ॥ नितम्बवाप्यः खचराङ्गनानामधःप्रवर्षिष्वपि वारिदेषु । विच्छिन्दते यत्र न तोयकेलिं परिस्रवन्निर्झरपूर्यमाणाः ॥ ८ ॥ परिस्रुतानीन्दुमणिप्रतानात्पयांसि पीयूषवदापिबन्तः । नित्यप्रसूताभिनवप्रवाला भजन्ति यत्राजरतां द्रुमौघाः ॥९॥ महौषधीगन्धगतप्रभावान्निर्वीर्यकृष्णाहिषु चन्दनानाम् । वनेष्वनाशङ्कितशेमुषीकाः क्रीडन्ति कान्तैः सह यत्र कान्ताः ॥१०॥ शिलातले यस्य घनायमाने घनायमाने कमनीयभावम् । विराजते देहविभा सुराणां विभासुराणामचिरांशुदेश्या ॥ ११ ॥ गन्तुं पतङ्गोपलवहितप्तादपारयन्त्यः सहसा प्रदेशात् । द्विषन्ति यस्मिन्निजमेव तुझं तुरंगवत्राः कुचकुम्भभारम् ॥ १२ ॥ समुद्गतैावतले पतित्वा जडीकृतो निर्झरवारिपूरैः।। न तापितायोमयपिण्डतुल्यस्तपेऽपि यत्रोत्तपते पतंगः ।। १३ ॥ प्रभञ्जनः खेचरसुन्दरीणां रतिश्रमापोहकृतोपकारः । यस्मिन्युगन्धीक्रियते तदास्यश्वासैरिव प्रत्युपकर्तुकामैः ॥ १४ ॥ कान्तैर्विचित्रोज्ज्वलचन्द्रकान्तै रूढलतानां निवहैः प्ररूद्वैः । यस्य द्युतिः केकिभिरक्षयस्य तेने तटे शाखितिरोहितेन ॥ १५ ॥ मध्वासवापानमनोज्ञगानाः समुन्नयन्तो मनसो विकारम् । सकोपकान्तानुनयेषु यूनां साहायकं यत्र भजन्ति भृङ्गाः ॥ १६ ॥ श्रुत्वा घनध्वाननिभं नटन्तः शिखण्डिनो निर्भरवारिनादम् । कुर्वन्ति यत्सानुगतं सुरौघं दिव्याङ्गनानृत्यविधौ वितृष्णम् ॥ १७ ॥ गुहोदरे ध्येयहिमे हिमतु निदाघमब्यन्त्रिषु गह्वरेषु । सानुष्वधोगामिघनेषु वर्षाः सुखेन यस्मिन्गमयन्ति सिद्धाः॥ १८ ॥ १. निःशङ्कमतिः. २. घना निबिडा अयमाने नीयमाने. ३. जलयन्त्रयुक्तेषु.