________________
१४ सर्गः ]
कृतपरस्परकेलिभिरुच्छलन्मधुरगीतरवानुगनिःखनैः । उभयकूलगतैः पततां कुलैर्निज विनोदकरैरिव भाति या ॥ ५६ ॥ तटगतामलनीलशिलातलोल्लसितदीधितिरञ्जितनीरया |
चन्द्रप्रभचरितम् ।
१०५
पतितया सततायतवर्त्मनः प्रतिमयेव विभाति मही यया ॥ ५७ ॥
मकरसूत्कृतदूरसमुच्छलत्सलिलबिन्दुभिरिन्दुमणिप्रभैः । सततमम्बुधराध्वनि तारकाकुलकृता क्रियतेऽभिरुचिर्यया ॥ ५८ ॥ पुलिनभूमिषु यत्र तटद्रुमव्यवहितांशुमदंशुषु मारुतः । सुरतजश्रमवारिकणान्पिबत्रमयते मिथुनानि नभः सदाम् ॥ ५९ ॥ घनतरैरूपरञ्जितवारिभिः सुरभिताखिलदिग्वलयान्तरैः । परिमलैरुपरिस्थितखेचरीसलिलकेलिमधो विवृणोति या ॥ ६० ॥ दानाम्भोभिर्भूरिभिर्वारणानां श्रान्त्युद्भूतैर्वाजिनां वक्रफेनैः ।
चक्रे पुण्यत्स्रोतसं तुल्यनाम प्रीत्येवासौ वाहिनी वाहिनीं ताम् ॥ ६१ ॥ संसर्पत्तटगतकर्कटां समीनामुन्मज्जन्मकरविराजमानमध्याम् । तीर्त्वा तामुदयसमन्वितो जगाम क्षोणीभृत्सरितमिवाम्बुवाहवीथीम् ॥ ६२॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये त्रयोदशः सर्गः ।
चतुर्दशः सर्गः । मणिप्रभाभिर्मणिकूटमद्रिं सदीपमुचैर्दृषदं ददर्श । च्युतं दिवोऽन्योन्यविघट्टनेन तडित्वतां वारिमुचामिवौघम् ॥ १ ॥ विचित्ररत्नैः कटकैः खकीयैरिवाद्वितीयां वहतो विभूषाम् । निशाकरो यस्य निशासु शोभां करोति चूडामणिमात्रजन्याम् ॥ २ ॥ पर्यन्तचर्यः कनकोज्ज्वलासु यन्मेखला सूच्चतरासु ताराः । परिस्फुरद्दीधितिभासुराणां कुर्वन्ति कृत्यं मणिकिङ्किणीनाम् ॥ ३ ॥ धूमोद्गमैरागुरवैः सुरस्त्रीप्रवर्त्यमानैः पटवासहेतोः । सदाम्बरे यत्र तपान्तलक्ष्मीर्वितन्यते बद्धपयोदवृन्दैः ॥ ४ ॥ दत्तश्रुतिः किंनरकामिनीनां गीतेषु मूर्च्छागतनिश्चलाङ्गः । मृगत्रजो यत्र सजीवशिल्पशङ्कां विधत्ते गगनेचराणाम् ॥ ५ ॥