SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ स० श्लो० पृ०॥ खखकृत्यकरणोद्यताशयं ।७६०६२ हितं विसंवादविवर्जितस्थि | १/ ५१ खहितं वधियैव बुध्यते १२ ४३/ ९५/ हितमिति वचनानि मन्त्रि १२/११११०० खाध्यायानस(श)नादीनां १८११४१४९ हितमिच्छसि चेदकैतवां १२/ २४ ९३ खाध्यायो व्यावृतिर्ध्यानं १८११३/१४९ हितमेव न वेत्ति कश्चन | १] ७५८ खामिप्रसादमासीद्यो मुख १५ ४२/११७ हिमदग्धसरोरुहोपमाङ्गया | ६| खामिसंमानयोग्यं यद्य १५ ४४|११७ हिमरश्मिकरापसारिते ति १०/ ३३ खैरेव दुर्नयैः पापाः पच्य १५१०५/१२२ हृत्वापि द्रविणमसावभोग |१६| हठकारिणि यावदङ्गनाः १० ४३ ८० हृदयहृदयसो विमलाम्बराः १३, ४०१०३ हतदृक्प्रसरा निरन्तरस्त १० ४६ ८० हृदयाभिमतं वरं वृणीष्वे | ६ ३० ५० हन्ता यथाहमस्यात्र पर १५१४० १२४ हृदये हरिणीदृशां प्रिय हरयोऽभिषेकमुपगम्य वि १७ ३६/१३५/ हृषिततनुरुहाश्चिरेण भीरु ९ हरिपीठमास्थितवतोऽथ १७/ ५११३६ हृष्यदङ्गतया सद्यः स्फुट १५/ ५/११४ हरिविष्टर स्थितमशेषजन १७ २७/१३४ हेतुश्चानुपलम्भादिरसिद्धो | २/ ७२/ हस्तेन सुन्दरि मुहुर्विनि | ८५८ ७१ हेषासक्तहये गर्जद्गजे प्रध्व १५/ ३८११६ हा कथं वश्चितः पापः पा |१५/१४२/१२५,ह्रीतो विहाय मम लोचन ८ ५४ ७० हासानिव विमुश्चन्तःJ२ १९ ११) - - -
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy