SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ .. काव्यमाला। प्रहादिनेति वचसा वदतां वरस्य निर्धूय संशयमलं विरतस्यै साधोः । पादौ प्रणम्य शिरसा व्रतभूषिताङ्गः प्रत्याययौ निजपुरं प्रति पद्मनाभः ॥ ७९ ॥ आकस्मिकोद्गतबृहत्परचक्रशङ्का त्रस्यज्जनोक्तकिमिदंध्वनिपूर्यमाणः । तस्मिन्मुनीन्द्रकथितेऽथ दिने तुरंगा नुत्कर्णयन्कलकलोऽतिमहान्बभूव ॥ ८० ॥ किं किं किमेतदुपयाहि विलोकयेति संप्रष्टरि क्षितिभुजि त्वरितं प्रगत्य । कश्चिन्निवृत्य पुनरित्यवदद्वचखी निर्णीतलोकविषयाकुलतानिमित्तः ॥ ८१ ॥ कोऽपि क्षरत्करटभित्तिरुपेत्य देव दन्ती कुतोऽपि सुरदन्तिसमानसत्त्वः । हन्त्युद्धतः सकलमेव पुराबहिःस्थं लोकं त्वदीयभुजरक्षितमारटन्तम् ॥ ८२ ॥ निष्कामति प्रविशति प्रकटोऽथ वा यः सर्वः स तत्करपराहतिचूर्णिताङ्गः। दिग्भ्यो बलिर्भवति किं बहुना जनानां संहारकाल इव स द्विपरूपधारी ॥ ८३ ॥ इत्यागमं करटिनो मुनिसूचितस्य श्रुत्वा जहर्ष हृदयेऽधिपतिर्धरित्र्याः । भेजे विषादमपि किंचिदुदारबुद्धि १ःसाध्यतां परिमृशन्मनसा तदीयाम् ॥ ८४ ॥ तस्मान्न दुष्टकरिणो यदि पौरलोकं रक्षामि तन्मम वृथा क्षितिपालशब्दः ।
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy