________________
११ सर्गः] .. चन्द्रप्रभचरितम् ।
संचिन्तयन्निति स बाहुबलद्वितीयो ___ निर्गत्य तस्य बलिंनोऽभिमुखीबभूव ॥ ८५ ॥ बवा दृढं परिकरं विनिवार्य दूरे
सामन्तलोकमिभमाजुहुवे तमेकः । सोऽप्युन्नमय्य करमुन्नतपूर्वकाय
स्तत्संमुखं प्रचुररोषवशादधावत् ॥ ८६ ॥ तस्यायतः करिवधूज्झितमूत्रसिक्तं
चिक्षेप वस्त्रमभिवक्रमसौ करेणोः । यावत्स शक्तिमुपगच्छति तत्र ताव
त्पार्चे निपत्य लकुटेन जवाजघान ॥ ८७ ॥ यावत्पुनः स वलतेऽभिमुखं जवेन
तावबभूव वसुधापतिरन्यपार्थे । तत्रापि वाहयति यावदसौ विवृत्य
हस्तं तलेन निरियाय स तावदीशः ॥ ८८ ॥ पश्चात्पुरोऽप्युभयतश्च गजाधिपस्य
बभ्राम तस्य स तथा निजलाघवेन । सर्वैर्यथा परिधिसौधतलाधिरूढैः
सर्वासु दिक्षु युगपद्ददृशे जनौधैः ॥ ८९ ॥ निःस्पन्दं गजमिति संविधाय तस्य स्कन्धेऽसौ विधृतसृणिः समारुरोह । तुष्टेनामरनिवहेन लोलभृङ्गैः पुष्पौधैर्दिवि दिविजैविकीर्यमाणः॥ ९०॥
अनुपमबलवीर्यैः संमुखीभूय सर्वैः
करिपतिरुरुधैर्यः सुरैप्यसाध्यः । तमकुरुत स वश्यं लीलया चारुलीलो
नहि जगति नराणां पुण्यभाजामसाध्यम् ॥ ९१ ॥ यस्मात्केलिमसावुवास विदधल्लब्धोदयः सद्वने तस्मात्तं वनकेलिरित्यवितथं नाना प्रपोष्यामुना ।