________________
१८ सर्गः]
चन्द्रप्रभचरितम् । आरणाच्युतयोहस्तास्त्रयः समनुवर्णिताः । अधोग्रैवेयकेषूक्तौ त्रिषु द्वावर्धसंयुतौ ॥ ५६ ॥ द्वारवन्नी समानातौ मध्यप्रैवेयकत्रये । अर्धेन सहितो रनिरूव॑त्रैवेयकत्रये ॥ ५७ ॥ अवेयकविमानेभ्यः परे हस्तप्रमाः सुराः । सागरोपममुत्कर्षादायुभवनवासिनाम् ॥ ५८ ॥ अधिकं व्यन्तराणां तु पल्योपममुदाहृतम् । दशवर्षसहस्राणि जघन्यमुभयेष्वपि ॥ ५९ ॥ ज्योतिष्काणां तु देवानामधिकं पल्यमीरितम् । पल्यस्यैवाष्टमो भागो जघन्येन प्रकीर्तितः ॥ ६० ॥ जिनैः साक्षात्कृताशेषत्रिजगद्वस्तुभिः स्मृतम् । द्वौ सागरोपमावायुः सौधर्मेशानकल्पयोः ॥ ६१ ॥ सनत्कुमारमाहेन्द्रकल्पयोः सप्त कीर्तिताः। ब्रह्मब्रह्मोत्तरे कल्पे दशैव परिवर्णिताः ॥ ६२ ॥ स्मृता लान्तवकापिष्ठकल्पयोश्च चतुर्दश । ततः शुक्रमहाशुक्रकल्पयोः षोडशोदिताः॥ ६३ ॥ अष्टादश शतारे च सहस्रारे च संमताः । आनते प्राणते चापि विंशतिः समुदीरिताः ॥ ६४ ॥ आरणाच्युतकल्पे च द्वाविंशतिरनुस्मृताः। एकैकेन ततो वृद्धिर्यावत्रिंशत्रयाधिकाः ॥ ६५ ॥ इति गत्यादिभेदेन कृता जीवनिरूपणा । कुर्वे संप्रत्यजीवस्य किंचिद्रूपनिरूपणम् ॥ ६६॥ धर्माधर्मावथाकाशं कालः पुद्गल इत्यपि । अजीवः पञ्चधा ज्ञेयो जिनागमविशारदैः ।। ६७ ॥ एतान्येव सजीवानि षड्द्रव्याणि प्रचक्षते । कालहीनानि पञ्चास्तिकायास्तान्येव कीर्तिताः ॥ ६८ ।।
१. अस्तिकायशब्दो जैनपरिभाषायां तत्त्वपर्यायः. तत्र ‘अस्ति' इति तिङन्तप्रतिरूपकमव्ययम्.