________________
३ सर्गः]
चन्द्रप्रभचरितम् । संपत्स्यते तव मनोरथ एष शीघ्र__ मेकान्ततो यदि भवेन्न विधिर्विपक्षः ॥ ३९ ॥ सन्त्येव केवलदृशोऽवधिलोचनाश्च
तीर्थे जिनस्य मुनयो विविधैर्द्धियुक्ताः। जाग्रत्स्वपत्प्रचलदप्रचलच्च विश्वं
येषामिदं करतलस्थितवच्चकास्ति ॥ ४० ॥ तेभ्योऽधिगम्य तव संततिलोपहेतु___ मभ्युद्यतः प्रतिविधातुमहं यतिष्ये । कैर्वचोभिरिति लोकपतिः प्रियायाः
शोकापनोदमकरोत्करदीकृताशः ॥ ४१ ॥ युक्तोऽन्यदा क्षितिपतिः स निजैः सुहृद्भि
रालिङ्गितं समधिगम्य वसन्तलक्ष्म्या । क्रीडावनं समवलोकितुमभ्ययासी
दुद्दामकौतुकरसप्रसरप्रणुन्नः ॥ ४२ ॥ नृत्यच्छिखण्डिनि मृदुक्कणदन्यपुष्टे
सुखादुसुन्दरफले सुमनःसुगन्धौ । तस्मिन्वने शिशिरमन्दमरुत्प्रचारे
सर्वेन्द्रियोत्सवकरे विजहार भूपः ॥ ४३ ॥ अत्रान्तरे पृथुतपःश्रियमुन्नतश्री__ रुन्मीलितावधिदृशं सुविशुद्धदृष्टिः । तारापथादवतरन्तमनन्तसंज्ञ
मैक्षिष्ट चारणमुनिं सहसा नरेन्द्रः ॥ ४४ ॥ रोमाञ्चचर्चिततनू रभसेन गत्वा . भूपस्तमालतरुमूलगतस्य तस्य ।
१. सर्वथा. २. नानाबुद्ध्यादिलब्धिसहिताः. ३. मनोहरैः. ४. कोमलकूजत्कोकिले. ५. अम्बरात्. ६. रोमहर्षचर्चितबारीरः.