________________
१७ सर्गः ]
चन्द्रप्रभचरितम् ।
प्रकृतीर्नयंस्तनुतरत्वमतनुतपसामकर्मणाम् ।
तत्र पुनरपि जगाम वने समपादि यत्र निजमेव दीक्षणम् ॥ ८१ ॥ मुनिभिः स्थितः सहसमेत्य तलभुवि स नागशाखिनः । ध्यानमतुलमवलम्ब्य सितं हतघातिकर्मरिपुराप केवलम् ॥ ८२ ॥ तस्मिन्काले सह परिजनैर्यक्षराजेन गत्वा शक्रादेशात्समवशरणं निर्ममे तस्य भर्तुः । जैनादाद्यात्समवशरणायोजनाधर्धहान्या
साधन्यष्टौ यदनुगदितं योजनान्यागमज्ञैः ॥ ८३ ॥ धूलीसालो वलयसदृशस्तस्य बभ्राम पार्श्वे
मानस्तम्भाश्चतसृषु महादिक्षु तस्यान्तरस्थाः । चत्वार्यूर्ध्व विकचकमलाम्भांसि तेभ्यः सरांसि
तेभ्यश्च विविधकुसुमा खातिका वारिकर्णा ॥ ८४ ॥ नानापुष्पा समजनि ततः पुष्पवाटी विशाला प्राकारोऽस्या विरचितचतुर्गो पुरोऽभ्यन्तराले । द्वाराद्वारात्परमुभयतो द्वे शुभे नाट्यशाले
चत्वार्यासन्नमरनिचितान्यूर्ध्वमाभ्यां वनानि ॥ ८५ ॥
चत्वारोऽर्वै रुचिरवपुषो यागवृक्षा वनेषु
तिस्रस्तिस्रो मणिमयतरैर्मण्डितास्तेषु वाप्यः । तत्रैवासन्बहुविधसभामण्डपाः क्रीडशैला
धारायन्त्रैरभिवृतलतामण्डपैर्भ्राजमानाः ॥ ८६ ॥
तेभ्योऽप्यूर्ध्वं मणिमयचतुस्तोरणा वेदिकाभूद्यस्याभोगे समजनि परे केतुपतिर्विचित्रा । तस्याश्चोर्ध्वं मणिमयचतुर्गोपुरी हेमसालो
रम्यं कल्पद्रुमवनमतोऽभूत्परस्मिन्विभागे ॥ ८७ ॥
१३९
१. तस्मिन्केवलोत्पत्तिसमये. २. सभाविशेषः ३. पञ्चवर्णमणिचूर्णप्राकारः. ४. अर्वाः प्रतिमाः. ५. ध्वजमाला.