________________
भगवद्गीता।
शंकरानन्दीव्याख्यासहिता। इयं व्याख्या परमहंसश्रीमच्छंकरानन्दखामिप्रणीता सुविस्तृता गीताहृद्यार्थद्योतिन्यस्तीति सुप्रसिद्धमेव । अस्या मूल्यमेतावत्पर्यन्तं ५ रु. आसीत् , संप्रति तु ग्राहकसौकर्यायाधुनिकरीत्या पदवाक्यच्छेदपरसवर्णादि विधाय यथा शीघ्रमर्थावगमः स्यादिति व्यवस्थया परिशोध्य पुस्तकं (बुकसाईज ) तथा सुन्दरायसाक्षरैरुत्तमपत्रेष्वानङ्कय सुदृढपुटबद्धस्याप्यस्य रूप्यकद्वयमात्रमेव मूल्यं स्थापितमस्ति. मू. २ रु. ट. ..
भगवद्गीता।
(श्रीधरीव्याख्यासहिता) इयं व्याख्यातीव सुलभा नातिविस्तृतापि गीतापदपदार्थबोधनेऽत्यन्तं सहायकारिण्यस्तीत्यस्याः सर्वेषां सौलभ्येन लाभार्थमस्माभिर्मुद्विता. मू. .. ट.62
अष्टाविंशत्युपनिषदः। ( गुटका, उपनिषदः २८) अस्मिन् ईश, केन, कठ, प्रश्न, मुण्डक, माण्डूक्य, तैत्तिरीय ऐतरेय, छान्दोग्य, बृहदारण्यक, श्वेताश्वतर, कैवल्य, जाबाल, गर्भ, नारायणाथर्व, नारायण, बृहज्जाबाल, कौषीतकी, सूर्य, कृष्ण, हयग्रीव, दत्तात्रेय, रुद्राक्ष, महावाक्य, कलिसंतरण, जाबालि, बढ्च, मुक्ति इत्येता उपनिषदः सन्ति. मू. •॥. ट. 60
शिवगीता। __ लक्ष्मीनरहरिसूनुकृतया बालानन्दिनीटीकया, शंकराचार्यकृतकालभैरवाष्टकेन च सहिता. मू. १ ट. 6.
तुकाराम जावजी, निर्णयसागरमुद्रणालयाध्यक्षः.