________________
६२
काव्यमाला ।
चित्ररत्नपरिपूर्णकुक्षयो मन्द्रगर्जितकृतोऽर्णवा इव । संचरिष्णुरथ रूपधारिणः स्वं विकृत्य निधयः प्रतस्थिरे ॥ ५९ ॥ स्वस्वकृत्यकरणोद्यताशयं व्यन्तरामरसहस्ररक्षितम् । सर्वमध्वनि रथाङ्गपूर्वकं तस्य रत्नमभवत्पुरःसरम् ॥ ६० ॥ . तस्य वाजिखुरजै रजश्चयैरुच्छ्रितैस्तपन वर्त्मरोधिभिः । पूरिताः करभयादिव स्वयं भेजिरे भृशमदृश्यतां दिशः ॥ ६१ ॥ चित्रमेतदतिदूरवर्तिनाप्यस्य सैन्यरजसा प्रसर्पता । यन्निरन्तरमरातियोषितश्चक्रिरे विगलदश्रुलोचनाः || ६२ ॥ सिद्धरमवगम्य संमुखीभूतमप्रतिमपौरुषाश्रयम् । मूर्धदेश निहिताग्रपाणयः प्राभृतैस्तमुपतस्थिरे नृपाः ॥ ६३ ॥ नामयन्नतुलदैव पौरुषान्सिद्धशक्त्युपचितान्स पार्थिवान् । प्राप वारिधितटं समुच्छलत्कीर्तिभासितसमस्तदिङ्मुखः ॥ ६४ ॥ तत्क्षणक्षुभितसिंहविष्टरः संनिकृष्टमवगम्य चक्रिणम् । तं प्रवासविबुधः कृताञ्जलिर्दिव्यरत्ननिकरैरपूजयत् ॥ ६५ ॥ एत्यढौकित विचित्रभूषणो देव नन्द जय रक्ष मेदिनीम् । तं वचोभिरिति साञ्जलिः स्तुवन्मागधोऽप्यजनि सत्यमागधः॥६६॥ द्वी सिन्धुविविधाकरोद्भवैः प्राभृतैर्वरतनुर्मनोहरैः । तं विनम्रमुकुटः कुटुम्बिवत्पर्युपास्त मदमानवर्जितः ॥ ६७ ॥ प्रागप्राग्वरुणदिग्व्यवस्थितानानमय्य नृपखेचरामरान् । व्योम संचरणगर्वितानसौ निर्जिगाय विजयार्धवासिनः ॥ ६८ ॥ शक्तिभिस्तिसृभिरन्वितोऽभवद्यः समस्तविजयस्य भाजनम् । तस्य कः खलु जितांशुमयुतेर्विस्मयोऽत्र विजयार्धसाधने ॥ ६९ ॥ साधयन्विविधरत्नमण्डितां मेदिनीमधरितारिविक्रमः । वर्धमानविभवोऽनुवासरं सोऽभवत्सकललोकवत्सलः ॥ ७० ॥ प्रत्यहं द्विगुणषोडशावनीमुख्यपार्थिवसहस्रमूर्धसु । तस्य संसदि गतस्य चक्रिरे वासचूर्णरुचिमङ्गिरेणवः ॥ ७१ ॥