________________
६६
काव्यमाला |
संहतिं नवनवाङ्कुरलीनां नेक्षितुं तरुषु शेकुरलीनाम् । साश्रुभिर्विरहिणो रमणीयैर्लोचनैरपहृता रमणी यैः ॥ २ ॥ अस्मरत्पतति चम्पकरेणौ वल्लभां कुसुमचापकरेऽणौ । अध्वगो विधुरधीरमराणां कामिनीमिव मेनोरमराणाम् ॥ ३ ॥ बिभ्रती मधुकरं कैलिकालं नागकेसरतरोः कलिकालम् । मन्मथार्तिमकरोद्वनितानां चित्तनाथबसतावैनितानाम् ॥ ४ ॥ पुष्पमम्बुरुहनाम धुनाना भृङ्गपदिती मधु नाना । कामिनीजनमनोऽभिनदन्तः कोकिलाश्च परितोऽभिनदन्तः ॥ ५ ॥ वीक्ष्य जातमुकुलं सहकारं कामिनी प्रणयिना सह कारम् । पञ्चसायकशरैर्वितता न प्रीतिकारि सुरतं विततान ॥ ६ ॥ शीतलो वनभुवामनिलोऽलं स्त्रीजनं दयितधामनि लोलम् । उत्कयन्प्रविकसत्कमलास्यं पल्लवं प्रविदधे कमलास्यम् ॥ ७ ॥ तापकृत्कुरबकः स्तबकेन हेतुना न नमितस्तव केन । प्रवसो य इति नो किल नींदः पान्थमभ्यधित कोकिलनादः ॥ ८ ॥ योऽभवप्रियतमैः सह मानस्तं पुरंधिनिवहो ऽसहमानः । वायुनाम्ररजसा शबलेन प्रत्यबाध्यत 'रेतीशबलेन ॥ ९ ॥ याः प्रसूनविगलन्मधुरागास्तेनिरे मधुलिहो मधुरा गाः । प्रोषितस्य सकलं विषमाभिर्हृद्यवस्तु विदधे विषमाभिः ॥ १० ॥ अप्यनारततपोनियतीनां तान्यजायत दिननि यतीनाम् । मानसं प्रविकसत्कुसुमेषुवीक्षितेषु सुरभेः कुसुमेषु ॥ ११ ॥ मन्दधूतबकुलोपवनेन स्पृश्यमानवपुषां पवनेन । सुभ्रुवमवधिना विकलेन पञ्चमेन समभावि कलेन ॥ १२ ॥
१. कामजनके सूक्ष्मे. २. मनोहरशब्दाम्. ३. कलियुगश्यामलम्. ४. अप्राप्तानाम्. ५. भक्षयन्ती. ६. भिनत्ति स्म ७. कूजन्तः ८ का अरमत्यर्थम् . ९. कामशरैर्व्याप्ता. १०. यत्स्वं प्रावसः प्रोषितोऽभवः प्रियां परित्यज्येति शेषः ११. न अदः वचनम्. १२. पान्थसहायेन. १३. भ्रमरविशेषणम्. १४. विषं आभिः. १५. अनवरततपोनिष्टानाम्. १६. प्राप्येति शेषः. १७. मर्यादया रहितेन.