________________
२ सर्गः चन्द्रप्रभचरितम् ।
२१ प्रासादशृङ्गसंलमरलोपलमरीचिभिः । सदैवान्तरिता यत्र ज्योतिर्गणविभाभवत् ॥ १२६ ।। चन्द्रकान्तस्रुतेर्यत्र सूर्यकान्तोद्भवामितः । मिमीते सालसंरुद्धरविचन्द्रोदयं जनः ॥ १२७ ।। यत्प्रासादशिरोलमपद्मरागांशुभिर्नभः । भिन्नं करोत्यकाण्डेऽपि संध्याशङ्कां शरीरिणाम् ॥ १२८ ।। वासराधिपतिस्तुङ्गप्रतोलीशिखरं शनैः । यत्राधिरुह्य पूर्वाह्ने प्रपूर्णकलशायते ॥ १२९ ।। प्राकारशिखरासन्नस्तारतारकदम्बकैः । यत्र दीपोत्सवभ्रान्तिस्तन्यतेऽनुदिनं निशि ॥ १३० ।। प्राकारः परितो यत्र शृङ्गरुत्तम्भितोडुभिः । नाकावलोकनोत्कण्ठां बिभ्राण इव भासते ॥ १३१ ।। मानोन्नता महाभोगा मैत्तवारणशालिनः । बहुभूमियुता यत्र प्रासादाः पार्थिवोपमाः ॥ १३२ ॥ अम्बुना घनकिंजल्कच्छादितेन निरन्तरम् । स्वीकुर्वाणा कचिल्लक्ष्मी हिरण्यखचितक्षितेः ॥ १३३ ।। तीरजैस्तरुसंतानैः पयसि प्रतिबिम्बितैः । पोतालोपवनारेका कुर्वत्यन्यत्र पत्रिणाम् ॥ १३४ ।। बिभ्रती काशसंकाशपक्षविक्षेपशोभिनः । हंसान्क्वापि मरुल्लोलान्फेनपुञ्जानिवात्मनः ॥ १३५ ॥ तटपादपसंरुद्धैर्निष्कम्पसलिलानिलैः । मुग्धस्त्रीणां वितन्वाना कापि स्फटिकभूभ्रमम् ॥ १३६ ।।
१. रत्नपाषाणकिरणैः. २. जानीते. ३. तमोहरोडुसमूहै. ४. स्थगिततारकैः ५. मा. नेन परिमाणेनावलेपेन च. ६. परिपूर्णतासहिता गरिष्ठभोगाश्च. ७. प्रग्रीवराजमानाः प्रभिन्नगजशोभिनश्च. ८. सुवर्णनिर्मितभूमेः. ९. पातालवनभ्रान्तिम्.