________________
काव्यमाला। द्वीपे नृप तृतीये यो विद्यते पूर्वमन्दरः । क्रीडत्किनरसंकीर्णलताभवनसुन्दरः ॥ ११३ ॥ तस्यापरविदेहेऽस्ति सुगन्धिरिति नामतः । देशो विभूष्य शीतोदानद्युत्तरतटं स्थितः ॥ ११४ ।। बिभ्राणैर्वृहदुद्दण्डपिच्छच्छत्रावलिश्रियम् । राजन्ते राजवद्यस्य प्रदेशाः क्रमुकद्रुमैः ॥ ११५ ॥ सुगन्धि कुसुमामोदैः सुगन्धयति यो दिशः । सर्वतोऽपि निजामाख्यां कर्तुमर्थवतीमिव ॥ ११६ ।। अकृष्टपच्यसस्याब्ये निरीतौ निरवग्रहे । यत्र नित्यप्रमोदिन्यो मोक्षप्राप्ता इव प्रजाः ॥ ११७ ।। ग्रामैः कुक्कुटसंपात्यैः सरोभिर्विकचाम्बुजैः । सीमभिः सस्यसंपन्नैर्यः समन्ताद्विराजते ॥ ११८ ॥ अर्थ धर्माय सेवन्ते कामं संतानवृद्धये । यत्र न व्यसनाल्लोकाः परलोक क्रियोद्यताः ॥ ११९ ॥ यस्मिन्निरन्तरारामविश्रामैर्विधुतश्रमाः। मन्यन्तेऽध्वानमध्वन्या गृहप्राङ्गणसंनिभम् ॥ १२० ॥ यथाभिलषितं वस्तु शश्वत्संपादयन्नृणाम् । जिगीषतीव यः कल्पपादपैर्मण्डितां महीम् ॥ १२१ ॥ विद्युतश्चञ्चला यत्र खभावेन न संमदः । कृष्णानि प्रावृडभ्राणि चरितानि न देहिनाम् ॥ १२२ ।। क्वचिद्रोधनहुंकारैरिक्षुयन्त्रारवैः क्वचित् । कचिच्छिखण्डिनां नादैनिगेमा यस्य सुन्दराः ॥ १२३ ॥ मजत्सीमन्तिनीसार्थकुचसंक्रान्तकुङ्कुमैः । रक्तांशुकैरिवाभान्ति यस्मिञ्जलधियोषितः ॥ १२४ ॥ महाविभवसंपन्नं तत्रास्ति श्रीपुरं पुरम् ।
लोकपुण्यैः समुत्पन्नं त्रिविष्टपमिवापरम् ॥ १२५ ॥ १. कुक्कटसंपाते वसन्तीति तैः. अतिसंनिकृष्टैरिति यावत्. २. प्रामाः. ३. नद्यः.