________________
१६ सर्गः]
चन्द्रप्रभचरितम् । . १२७
षोडशः सर्गः । लक्ष्मीवानिह भरते सरोजखण्डैरुद्दण्डैरथ विधुदीधितिप्रकाशैः । खैश्विकैरिव परितो विराजमानो देशानामधिपतिरस्ति पूर्वदेशः ॥ १ ॥ भारेण स्तनकलशद्वयस्य यस्मिन्नुत्थातुं मुहुरसहा विदग्धगोप्यः । गीतेन स्फुटकलमामञ्जरीणां लुण्ठाकं हरिणगणं विमोहयन्ति ॥ २॥ चीत्कारारवबधिरीकृताखिलाशैर्यत्राहामिव विदधद्भिरिक्षुयन्त्रैः । व्याकृष्टाः सरसरसामृतं पिबन्तः पान्थौघा न पथि परिश्रमं विदन्ति ॥३॥ संतापप्रसरमुषः समाश्रितानां तुङ्गत्वे सति फलसंपदा नमन्तः । सच्छायाः सरसतया सदैव यत्र सादृश्यं दधति महीरुहा महद्भिः ॥ ४ ॥ नीरन्धैर्विपुलफलैरकृष्टपच्यैः संपन्नं सुरकुरुवत्समस्तसस्यैः । न स्प्रष्टुं यमलमवग्रहा गृहोत्था निर्दोष नरमिव दुर्जनापवादाः ॥ ५ ॥ संगीतध्वनिमुखरैर्विराजमाना प्रासादैः शशधरबिम्बचुम्बनोकैः । तत्रास्ति त्रिदशपुरीव राजधानी विख्याता त्रिजगति चन्द्रपुर्यभिख्या ॥६॥ विस्तीर्णोन्नतशिखरावलीकराग्ररुत्तम्भामिव विदधन्निराश्रयस्य । कारुण्यात्पवनपथस्य भाति यस्यां प्राकारो ध्वजरमणीयगोपुरानः ॥ ७॥ काचाद्रिप्रतिमविलोलवीचिनाम्भःखातेनापरिमितकुक्षिणा निजेन । या शोभा वहति समन्ततः परीता तद्रतान्यभिलषता पयोधिनेव ॥ ८ ॥ यत्रोर्वीरुहनिचयः परं वियोगी सर्पादिः समजनि केवलं विलापी। वैरस्यं परमतिपीडितेक्षुदण्डे संग्रामे परमभवद्गदाभिघातः ॥ ९ ॥ पातालोदरमिव सेवितं सहरी गानां हृदयमिवोरु सज्जनानाम् । शाक्यानां मतमिव यत्र भूमिकाभिर्बह्वीभिः स्थितमवभाति राजवेश्म ॥१०॥ प्रख्यातः प्रशमरतः प्रतापराशिस्तत्रासीदवनिपतिर्महादिसेनः । यः कान्ताखिलभुवनैर्गुणैरुदारैरिक्ष्वाकोः कुलममलैरलंचकार ॥ ११ ॥ कुन्देन्दुद्युतिनिकरावदातयान्यान्न्यकुर्वञ्जगति महीभृतः स्वकीया॑ । कल्याणप्रकृतितया न केवलं यः स्थैर्येणाप्यनुविदधे सुराचलेन्द्रम् ॥ १२॥
१. उत्तम्भनम्. २. नीलपर्वतः. ३. कल्याणं सुवर्णमपि.