________________
३ सर्गः]
चन्द्रप्रभाचरितम् । - २५ श्रीकान्तया सरसिजाकरसंनिवासि
श्रीकान्तया सकललोकमनोभिरामः । देव्या खकीयवपुरव्यतिरिक्तयाप
योगं शशीव कलयामलया स भूपः ॥ १४ ॥ लावण्यसंपदमलाम्भसि संनिमज्ज्य
देहं खमुज्वलमिवातितरां विधातुम् । श्लाघ्यः शरद्विशदचन्द्रगभस्तिगौरो
यस्यास्तनौ समुदितः सकलो गुणौघः ॥ १५ ।। शीलक्षमाविनयरूपगुणैर्महार्घा
मुच्चित्य यामखिलविष्टपसुन्दरीषु । भर्तुर्मनो रमयितुं खसहायभूतां
लक्ष्मीरिवादरपरा स्वयमेव ववे ॥ १६ ॥ चन्द्रोज्वलेन यशसा कथितं सुराणा___ मीशस्य संसदि पेरीतवता त्रिलोकीम् । रूपं ग्रहीतुमनसः स्पृहयन्ति यस्या ..
देव्यो दिवोवतरणाय तपांसि कर्तुम् ॥ १७ ॥ दोषानुबन्धरहिता तमसा विमुक्ता __ रम्या निजोदयविकासितबन्धुपद्मा । प्राभातिकी द्युतिरिवाम्बुजबान्धवस्य
या कान्तिमोषधिपतेः परिभूय तस्थौ ॥ १८ ॥ धर्मार्थयोरविदधत्सविशामधीशो __बाधा विधूपमयशोधवलीकृताशः । साधैं तया प्रणयकोपकृतान्तराणि
देव्या सुखान्यनुभवन्दिवसान्निनाय ॥ १९ ॥ कृत्वापरेधुरैखिलावसरं स याव
दन्तःपुरं व्रजति किंनरगीतकीर्तिः । १. प्राप्तवान्. २. वेष्टितवता. ३. स्नेहकषायविहितावकाशानि. ४. निखिलकृत्यम्. .