________________
२०
जह संझाए सउणा-णसंगमो जह पहे अ पहिआणं । ૧૧
૧૨ ૯ ૧૩ ૧૦ सयणाणं संजोगो, तहेव खणभंगुरो जीव ! ॥३८॥ यथा संध्यायां शकुनानां, संगमो यथा पथि च पथिकानाम् ।
स्वजनानां संयोग, स्तथैव क्षणभंगुरो जीव ? ॥३८॥
અર્થ : સંધ્યાકાળે પક્ષીઓનો, અને માર્ગમાં મુસાફરોનો સમાગમ થાય છે તે જેમ થોડા કાળનોજ હોય છે તેમ હે જીવ ! આ સ્વજનનો સંયોગ પણ ક્ષણભંગુર છે, અર્થાત્ ક્ષણમાં નાશ पामनारोछे.
(काव्यम्)
. १3
निसाविरामे परिभावयामि, गेहे पलिते कि महं सुयामि।
डझंत मप्पाण मुवक्खयामि, जं धम्मरहिओ दिअहा गमामि ॥३९॥ निशाविरामे परिभावयामि, गेहे प्रदीप्ते किमहं स्वपीमि । दहन्तमात्मानमुपेक्षे, यद्धर्मरहितो दिवसान् गमयामि ॥३९॥