Book Title: Subodh Labdhi Sanchay
Author(s): Labdhinidhan Charitable Trust
Publisher: Labdhinidhan Charitable Trust

View full book text
Previous | Next

Page 247
________________ २३४ जे पुण गुरुपडिणीआ, बहुमोहा ससबला कुसीलाय । ११ ૮ ૯ ૧૦ ૧૨ असमाहिणा मरंति, ते हुंति अणंतसंसारी ॥४२॥ ये पुन गुरुप्रत्यनीका-बहुमोहा: सशवला: कुशीलाश्च । ___असमाधिनाम्रियन्ते, ते भवन्त्यनन्तसंसारिणः ॥४२॥ मर्थ : लेमो वणी (३नशत्रुभूत घा भोवाणा, દૂષણ સહિત, કુશીલ અને અસમાધિથી મરણ પામે છે, તેઓ અનંત સંસારી થાય છે. जिणवयणे अणुरत्ता, गुरुवयणं जे करंति भावेणं । ४८.११ असबल असंकलिट्ठा, ते हुंति परित्तसंसारी ॥४३॥ जिनवचनेऽनुरक्ता-गुरुवचनं ये कुर्वन्ति भावेन । अशबला असंक्लिष्टा-स्ते भवन्ति परीत्तसंसारिणः ॥४३॥ અર્થ : જિન વચનમાં રાગવાળા, ગુરૂનું વચન ભાવે કરીને જેઓ કરે છે, દૂષણ રહિત, અને સંકલેશ રહિત હોય છે, તેઓ થોડા

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260