Book Title: Subodh Labdhi Sanchay
Author(s): Labdhinidhan Charitable Trust
Publisher: Labdhinidhan Charitable Trust
View full book text
________________
२३२
का देवदुग्गई का, अबोहि केणे व वुज्जई मरणं ।
૧૩ ૧૦ ૧૧ ૧૨ ૧૪ केण अणंतमपारं, संसार हिंडई जीवो ॥३८॥
का देवदुर्गतिः काउ-बोधि: केन वोह्यते मरणम् । केनाऽनन्तमपारं, संसार हिण्डते जीवः ॥३८॥
અર્થ : દેવની દુર્ગતિ કયી ? અબોધિ શું? શા હેતુએ વારંવાર મરણ થાય ? કયા કારણથી સંસારમાં જીવ અનંતાકાળ પર્યન્ત ભમે?
कंदप्पदेव किब्बिस,-अभिओगा आसुरी अ संमोहा। ता देवदुग्गईओ, मरणंभि विराहिए हुंति ॥३९॥ कन्दर्प देवकिल्विषाऽ-भियोगा आसुरी च संमोहा ।
ता देवदुर्गतयो-मरणे विराघिने भवन्ति ॥३९॥
मर्थ : भ२५ विराधेछ ६५ व, सिविष्याव (ढेऽव), ચાકરદેવ, દાસદેવ અને સંમોહદેવ એ પાંચ દુર્ગતિઓ થાય છે.

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260