Book Title: Subodh Labdhi Sanchay
Author(s): Labdhinidhan Charitable Trust
Publisher: Labdhinidhan Charitable Trust

View full book text
Previous | Next

Page 248
________________ २३५ ८ ७ ૧૦ ૯ बालमरणाणिबहुसो, बहुआणि अकामगाणिमरणाणि । ૧૨ ૫ ६ ૧ ૨ ૩ ४ मरिहंति ते वराया, जे जिणवयणं न याणंति ॥ ४४ ॥ ૧૧ बालमरणानि बहुशो - बहुकान्यकामुकानि मरणानि । मरिष्यन्ति ते वराका - ये जिनवचनं न जानन्ति ॥ ४४ ॥ અર્થ : જે જિન વચનને નથી જાણતા તે બિચારા વારંવાર બાળમરણો અને ઘણીવાર ઈચ્છા રહિતપણે (અકામ) મરણો પામશે. ८ ૧ 3 ૨ ૫ ४ ६ सत्थग्गहणं विसभ, क्खणं च जलणं च जलप्पवेसो अ । ८ 6 अणयारभंडसेवी, जंमणमरणाणुबंघीणि ॥४५॥ शस्त्रग्रहणं विषभक्षणञ्च, ज्वलनञ्च जलप्रवेशश्च । अनाचारभांण्डसेविनो - जन्ममरणाऽनुबन्धीनि ॥ ४५ ॥ अर्थ : शस्त्रग्रहण, विषलक्षण, जणीभरयुं, पाएसी जुडी મરવું, અનાચાર તથા અધિક ઉપગરણ સેવનાર એ સર્વે જન્મ મરણની પરંપરા વધારનાર છે.

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260