Book Title: Subodh Labdhi Sanchay
Author(s): Labdhinidhan Charitable Trust
Publisher: Labdhinidhan Charitable Trust

View full book text
Previous | Next

Page 236
________________ २२३ बझं अभितरं उवहिं, सरीराइ सभोयणं । मणसावयकायेहि, सवं भावेण वोसिरे ॥१९॥ बाह्यमभ्यन्तर मुपधिं, शरीरादि सभोजनम् । मनोवचनकायैः, सर्व भविन व्युत्सृजामि ॥१९॥ અર્થ : બાહા, અત્યંતર, ઉપધિ, અને શરીરાદિ ભોજન સહિત ने मन, वयन, यामे ऽरीने भावही पॉसिरापुंछु. ૧ ૨ ૧૦ ૪ ૫ ૩ सब्बं पाणारंभं, पच्चक्खामित्ति अलियवयणं च। ८ ११ सबमदिन्नादाणं, मेहुन्न परिग्गहं चेव ॥२०॥ सवं प्राणारम्भं, प्रत्याख्यामीत्याकवचनञ्च । सर्वमदत्तादानं, मैथुनपरिग्रहञ्चैव ॥२०॥ मर्थ : माप्रमाने सर्व प्राणीमानामारंभने, मति (मसत्य) वयनने, सर्व महत्ताहान (योरी)ने भैथुन (स्त्रीसमागम) मने પરિગ્રહને પચ્ચખું છું.

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260