Book Title: Subodh Labdhi Sanchay
Author(s): Labdhinidhan Charitable Trust
Publisher: Labdhinidhan Charitable Trust
View full book text
________________
२२४
3
२
सम्मं मे सबभूएसु, वेरं मज्झ न केणइ ।
૯ ૧૦ ૧૧ आसाओ बोसिरिताणं, समाहि मणुपालये ॥२१॥ _' साम्यं मे सर्वभूतेषु, वैरं मम न केनचित् ।
आशा व्युत्सृज्य, समाघि मनुपालये ॥२१॥ અર્થ : પ્યારે સર્વ પ્રાણીઓ વિષે મિત્રપણું છે, કોઈની સાથે હારે વૈર નથી, સર્વ વાંચ્છાઓને ત્યાગી દઈને હું સમાધિ રાખું છું.
रागं बंधं पओसंच, हरिसं दीणभावयं ।
૭ ૮ ૯ ૧૦ ૧૨ ૧૧ ૧૩ उस्सुगत्तं भयं सोगं, रइं अरइं च वोसिरे ॥२२॥
रागं बन्ध प्रदेषञ्च, हर्ष दीनभावनाम् । उत्सुकत्वं भयं शोकं, रतिमरतिञ्च व्युत्सृजामि ॥२२॥
मर्थ : (मात्माने) धनना (२५(मूत मेवा २० तथा देषने, हर्षने, Risपने, य५५५ने, मयने, शोऽने रतिने, मरतिने, पोसिसj छु.
ममत्तं परिवज्जामि, निम्ममत्तं उवडिओ। आलंबणं च मे आया, अवसेसं च वोसिरे ॥२३॥
। ८
११

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260