SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २२४ 3 २ सम्मं मे सबभूएसु, वेरं मज्झ न केणइ । ૯ ૧૦ ૧૧ आसाओ बोसिरिताणं, समाहि मणुपालये ॥२१॥ _' साम्यं मे सर्वभूतेषु, वैरं मम न केनचित् । आशा व्युत्सृज्य, समाघि मनुपालये ॥२१॥ અર્થ : પ્યારે સર્વ પ્રાણીઓ વિષે મિત્રપણું છે, કોઈની સાથે હારે વૈર નથી, સર્વ વાંચ્છાઓને ત્યાગી દઈને હું સમાધિ રાખું છું. रागं बंधं पओसंच, हरिसं दीणभावयं । ૭ ૮ ૯ ૧૦ ૧૨ ૧૧ ૧૩ उस्सुगत्तं भयं सोगं, रइं अरइं च वोसिरे ॥२२॥ रागं बन्ध प्रदेषञ्च, हर्ष दीनभावनाम् । उत्सुकत्वं भयं शोकं, रतिमरतिञ्च व्युत्सृजामि ॥२२॥ मर्थ : (मात्माने) धनना (२५(मूत मेवा २० तथा देषने, हर्षने, Risपने, य५५५ने, मयने, शोऽने रतिने, मरतिने, पोसिसj छु. ममत्तं परिवज्जामि, निम्ममत्तं उवडिओ। आलंबणं च मे आया, अवसेसं च वोसिरे ॥२३॥ । ८ ११
SR No.022051
Book TitleSubodh Labdhi Sanchay
Original Sutra AuthorN/A
AuthorLabdhinidhan Charitable Trust
PublisherLabdhinidhan Charitable Trust
Publication Year2000
Total Pages260
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy