________________
२२३
बझं अभितरं उवहिं, सरीराइ सभोयणं । मणसावयकायेहि, सवं भावेण वोसिरे ॥१९॥
बाह्यमभ्यन्तर मुपधिं, शरीरादि सभोजनम् । मनोवचनकायैः, सर्व भविन व्युत्सृजामि ॥१९॥
અર્થ : બાહા, અત્યંતર, ઉપધિ, અને શરીરાદિ ભોજન સહિત ने मन, वयन, यामे ऽरीने भावही पॉसिरापुंछु. ૧ ૨ ૧૦ ૪
૫ ૩ सब्बं पाणारंभं, पच्चक्खामित्ति अलियवयणं च।
८ ११ सबमदिन्नादाणं, मेहुन्न परिग्गहं चेव ॥२०॥ सवं प्राणारम्भं, प्रत्याख्यामीत्याकवचनञ्च ।
सर्वमदत्तादानं, मैथुनपरिग्रहञ्चैव ॥२०॥ मर्थ : माप्रमाने सर्व प्राणीमानामारंभने, मति (मसत्य) वयनने, सर्व महत्ताहान (योरी)ने भैथुन (स्त्रीसमागम) मने પરિગ્રહને પચ્ચખું છું.