SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ २० जह संझाए सउणा-णसंगमो जह पहे अ पहिआणं । ૧૧ ૧૨ ૯ ૧૩ ૧૦ सयणाणं संजोगो, तहेव खणभंगुरो जीव ! ॥३८॥ यथा संध्यायां शकुनानां, संगमो यथा पथि च पथिकानाम् । स्वजनानां संयोग, स्तथैव क्षणभंगुरो जीव ? ॥३८॥ અર્થ : સંધ્યાકાળે પક્ષીઓનો, અને માર્ગમાં મુસાફરોનો સમાગમ થાય છે તે જેમ થોડા કાળનોજ હોય છે તેમ હે જીવ ! આ સ્વજનનો સંયોગ પણ ક્ષણભંગુર છે, અર્થાત્ ક્ષણમાં નાશ पामनारोछे. (काव्यम्) . १3 निसाविरामे परिभावयामि, गेहे पलिते कि महं सुयामि। डझंत मप्पाण मुवक्खयामि, जं धम्मरहिओ दिअहा गमामि ॥३९॥ निशाविरामे परिभावयामि, गेहे प्रदीप्ते किमहं स्वपीमि । दहन्तमात्मानमुपेक्षे, यद्धर्मरहितो दिवसान् गमयामि ॥३९॥
SR No.022051
Book TitleSubodh Labdhi Sanchay
Original Sutra AuthorN/A
AuthorLabdhinidhan Charitable Trust
PublisherLabdhinidhan Charitable Trust
Publication Year2000
Total Pages260
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy