________________
५७
॥ इन्द्रियपराजयशतकम् ।।
(મૂળાવ્ય, સંસ્કૃત છાયા અને ભાષાન્તરયુક્ત)
सु च्चिय सूरो सो चेव, पंडिओ तं पसंसिमो निच्चं
૧૩ ૧૪ ૧૫ ૧૦ - ૧૧ इंदियचोरेहिं सया, न लुटिअं जस्स चरणधणं ॥१॥
स एव शूरः स चैव, पंडित स्तं प्रशंसामो नित्यम् । इन्द्रियचौरैः सदा, न लुंटितं यस्य चरणधनम् ॥१॥ 'मर्थ :ते ४ निश्चय शूरवीर छ, ते ४ निश्चय पंडित छ, भने તેની જ અમે નિત્ય પ્રશંસા કરીએ છીએ કે જેનું ચારિત્ર રૂપી ધન न्द्रिय ३पी योरोमे निरंतर खूटयु. नथी.. . इंदियचवलतुरंगो, दुग्गइमग्गाणुधावि रे निच्चं । भावीअभवस्सरुवो, रुंभइ जिणवयणरस्सीहिं ॥२॥
इन्द्रियचपलतुरंगो, दुर्गतिमार्गानुधावी रे नित्यम् । भावितभवस्वरुपो, रुध्यते जिनवचनरश्मिभिः ॥२॥
२