SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ५७ ॥ इन्द्रियपराजयशतकम् ।। (મૂળાવ્ય, સંસ્કૃત છાયા અને ભાષાન્તરયુક્ત) सु च्चिय सूरो सो चेव, पंडिओ तं पसंसिमो निच्चं ૧૩ ૧૪ ૧૫ ૧૦ - ૧૧ इंदियचोरेहिं सया, न लुटिअं जस्स चरणधणं ॥१॥ स एव शूरः स चैव, पंडित स्तं प्रशंसामो नित्यम् । इन्द्रियचौरैः सदा, न लुंटितं यस्य चरणधनम् ॥१॥ 'मर्थ :ते ४ निश्चय शूरवीर छ, ते ४ निश्चय पंडित छ, भने તેની જ અમે નિત્ય પ્રશંસા કરીએ છીએ કે જેનું ચારિત્ર રૂપી ધન न्द्रिय ३पी योरोमे निरंतर खूटयु. नथी.. . इंदियचवलतुरंगो, दुग्गइमग्गाणुधावि रे निच्चं । भावीअभवस्सरुवो, रुंभइ जिणवयणरस्सीहिं ॥२॥ इन्द्रियचपलतुरंगो, दुर्गतिमार्गानुधावी रे नित्यम् । भावितभवस्वरुपो, रुध्यते जिनवचनरश्मिभिः ॥२॥ २
SR No.022051
Book TitleSubodh Labdhi Sanchay
Original Sutra AuthorN/A
AuthorLabdhinidhan Charitable Trust
PublisherLabdhinidhan Charitable Trust
Publication Year2000
Total Pages260
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy