________________
सवं विलपितं गीतं, सर्वं नृत्यं बिडंबना । सर्वाऽऽभरणानि भारतुल्यानि, सर्वे कामा दुःखावहाः ॥१५॥
मर्थ : है ! सर्व गीत त विसापतुल्य छ, सर्व નાટકો તેવિટંબનારૂપ છે, સર્વ આભરણો (ઘરેણાં) તે ભાર જેવાં છે, તેમજ સર્વે વિષયો તે દુઃખ આપનારા છે.
(आर्यावृत्तम्)
देविंद चक्कवट्टितणाइ, रज्जाइ उत्तमा भोगा।
૫ ૧૦ ૮ ૯ ૧૧ ૭_ तत्ता अणंतनुत्तो, नय हं तत्तिं गओ तेहिं ॥१६॥ - देवेन्द्रचक्रवर्त्तित्वादि, राज्यान्युत्तमा भोगाः । प्राप्ता अनन्तकृत्वो, न चाऽहं तृप्तिं गतस्तै ॥१६॥
मर्थ : हेवेन्द्र५j, यपति, सभ्य, उत्तम. भोगी, मे. સર્વ અનંતીવાર પામ્યો, તોપણ તે દેવેન્દ્રપણાદિવડે હું લેશમાત્ર પણ સંતોષ ન પામ્યો.
संसारचक्कवाले, सब्वेविअ पुग्गला मए बहुसो । आहरियाय परिणामिआयनयतेसु तित्तो ऽहं ॥१७॥
११
८ . १०८