________________
समय
२४
फफफफफफफफफफफफ
फफफफफफफफफफ
वाक या ग्रंथ में शब्द हैं तिनिकै वाच्यवाचकरूप है ही, बहुरि प्रयोजन शुद्धात्माका स्वरूपकी
卐
प्राप्ति होना है। ऐसा प्रथमगाथासूत्रका तात्पर्यार्थ जानना । .
卐
आगे प्रथमगाथा में समयका प्राभुत कहनेकी प्रतिक्षा करी, तहां आकांक्षा उपजी है, जोसमय कहां ? तहां प्रथम ही समयकूं कहे हैं। गाथा
卐
जीवो चरित्तदंसणणाणदि तं हि ससमयं जाण । पुग्गलकम्मुवदेसठ्ठिदं च तं जाण परसमयं ॥ २ ॥ जीवश्चरित्रदर्शनज्ञानस्थितस्तं हि स्वसमयं जानीहि ।
पुद्गलकर्मप्रदेशस्थितं च तं जानीहि परसमयम् ॥ २ ॥
卐
卐
卐
आत्मख्यातिः - योयं नित्यमेव परिणामात्मनि स्वभावे अवतिष्ठमानत्वात् उत्पादन्ययीव्यैक्यानुभूति लक्षणया सत्त - यातुस्यूतदचैतन्यस्वरूपत्वानित्योदितविशदृशिश भिज्योतिरनं तधर्माधिरूढैकधर्मित्वादुद्योतमानद्रव्यत्वः क्रमाक्रमप्रवृत्तवि- 5 45 चित्र भावस्वभावत्वादुत्संगितगुणपर्यायः स्वपराकारावभासनसमर्थत्वादुपात्तवैश्वरूपवैकरूपः प्रतिविशिष्टावगाहगतिस्थितिवर्चनानिमित्तरूपत्वाभावादसाधारणचिद्रूपतास्त्र भावसद्भावाच्चाकाशधर्माधर्मकालपुद्गलेभ्यो भिन्नोऽत्यंतमनंतद्रव्यसंकरोषि स्वरूपा 5 5 दप्रच्यवनाद टंकोत्कीर्णचित्स्वभावो जीवो नाम पदार्थः स समयः । समयत एकत्वेन युगपजानाति गच्छति चेति निरुक्तेः । अयं खलु यदा सकलस्वभावभावनममर्थविद्यासमुत्पादक विवेकज्योतिरुद्गमनात्समस्तपरद्रव्यात्प्रच्युत्य दृशिश क 5 प्तिस्वभावनियत वृचिरूपात्म तचैकत्वगतत्वेन वर्त्तते तदा दर्शनज्ञानचारित्रस्थितत्वात्स्वमेकत्वेन युगपञ्जानन् गच्छंथ स्वसमव इति । यदा त्वनाद्यविद्याकंदली मूलकंदायमान मोहानुवृत्तितया दृशि इतिस्वभावनियतवृत्तिरूपादात्मवच्चात्प्रच्युत्य परद्रव्यप्रत्ययमोहरागद्वेषादिभावैकगतत्वेन वर्त्तत तदा पुलकर्मत्र देश स्थितत्वात्परमेकत्वेन युगपज्जानन् गच्छंश्च परसमय इति प्रतीयते । एवं किल समयस्य द्वैविध्यमुद्धावति ॥ २ ॥ यथैाध्यते
卐
5
फ्र
卐
फ्र
याका अर्थ- हे भव्य, जो निश्चयकरि जीव है, सो दर्शनज्ञानचारित्रविषै तिष्ठया होय ताहि तू स्वसमय जान । बहुरि पुद्गलकर्म के प्रदेशनिवि तिष्ठया होय ताहि परसमय जान । टीका - जो यह जीवनामा पदार्थ है सो ही समय है । जाते समयशब्दका ऐसा अर्थ है,
卐