Book Title: Gommatasara Karma kanda
Author(s): Nemichandra Siddhant Chakravarti, Jawaharlal Shastri
Publisher: Shivsagar Digambar Jain Granthamala Rajasthan
View full book text
________________
१
१
X--0-0-0-0
x - १ -x -x -x -x
४
ど
४
३
₹
O
X-8-0-0-0-0
०-४-x-x-x - x
x-ɣ-0-0-0-0
0-3-x-x-x-x
X-2-0-0-0-0
x - १ -x -x - - x
x-x-x-0-0-0
९वाँ
९
९ वा
९वॉ
९वाँ
९ व
१० वाँ
२८, २४, २१,
११,५
५
४
२८,२४,२१,४,३
२८,२४,२१,३,२
२८,२४,२१,२, १
उपर्युक्त
सव्वं सयलं पढमं दसतिय दुसु सत्तरादियं सव्वं । णवयप्पहुदीसयलं सत्तरति णवादिपण दुपदे ॥६७० ॥ सत्तरसादि अडादीसव्वं पण चारि दोणि दुसु तत्तो । पंचचउक्क दुगेक्कं चदुरिगि चदुतिष्णि एवं च ॥ ६७१ ॥
-0-x-o-x-४-१० नवकसमयप्रबद्ध
0x0 x--x-४-०-०
x--x-०-४-०-३-x-x
X-0-0-x-x-0--0-0
x-x-x-x-x
अब सत्त्वस्थानों को अधिकरण मानकर बन्ध-उदय को आधेय मानते हुए भंगों का कथन करते हैं
सत्तपदे बंधुदया दसणव इगिति दुसु अडड तिपण दुसु ।
अडसग दुगि दुसु बिबिगिगि दुगि तिसु इगिसुण्णमेकं च ॥ ६६९ ॥
.१-४.४
- x -x -x - -१-०-०
गोम्मटसार कर्मकाण्ड-५८६