________________
23
छन्दोदर्शनम् ज्योतिषाऽभि द्योतयतीह विश्व
स इग्निोतिरात्मा भ्राजते तपन् ॥ ७ ॥ पदपाठः – अनिः । अयं । देवः । दिव्यः । सन् । सविता ।
स्व' रिति स्वः। सदनं । स्वं । अधि । द्योतते । परि॥ ज्योतिषा । अभि । द्योतयति । इह । विश्व।। सः । इत् । अग्निः । ज्योतिःऽआत्मा । भ्राजते । तपन ॥
This Agni is god. He is divine and is the Sun. He shines in his home the sky and all-round. He illumines the universe with light. That Agni certainly is Jyotirātmā who shines ever burning.
अन्वयभाष्यम् । अयमग्निः पृथिवीसदनोऽपि मूलत: दिव्यः देवतात्मा धुलोकस्थः सविता सवितृस्वरूपः तत्प्रसूतत्वात् , असौ विप्रकृष्टः यः दूरतो दृश्यते, स च स्व: प्रकाशकं धुस्थानं स्वकीयं मूलस्थानं आदित्यमण्डलं अधिष्ठाय परित: सर्वेभ्योऽपि भुवनेभ्यः भूतेभ्यश्च उपरि द्योतते प्रकाशते, तथा स्वेन ज्योतिषा इदं विश्वं जगत् अभि सर्वतः द्योतयति प्रकाशयति, तस्मादेव सः ज्योतिरात्मेति स्तूयते सर्वैः, सोऽयमग्निरेव स्वयं ज्योतिरात्मा दिवि सर्वतश्च तपन भ्राजते प्रदीप्यते इति ॥ ...
COMMENTARY-SUMMARY TRANSLATION Agni is no doubt on earth; but originally, he is divine and a god. He is Savitā, seen at a distance. He is in the sky, seated in his self-luminant and original home, the orb of the Sun. He shines beyond all worlds and beings. Further, by his light, he shines all round illuminating all; therefore, he is Jyotirātmā and is praised by all as such. He is indeed Agni, who is himself the Jyotirātmā. He burns and shines all round.
- अष्टमी ऋक् । अग्निरयं पार्थिवं रजः प्रति ऋतः सन्नितो ज्योतिषाऽपो नयते दिवम् ॥ अमुतोऽसावप आ नयतीह भूयः स इदग्निग़त्मा भूमा दिव्यः सरस्वान्
॥ ८ ॥