Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 371
________________ छन्दोदर्शनम 341 अथ तृतीयं पुरुषसूक्तम् । अनुवाकः ६ । सूक्तम् ३ | ऋचः १-१६ । पुरुषः सन् अमृत आत्मा षोळश, दैवरातो वैश्वामित्रः, पुरुषः, जगती । Now this Purusha Sukta, Third in the Sixth Anuvaka Section VI, Hymn 3, Riks 1-16- PURUSHA This hymn beginning with 'Purushaḥ san Amsta Atmå' contains sixteen Rks. Daivarata Vaišvāmitra is the seer, Purusha is the god and the metre is Jagati. ___ अथ प्रथमा ऋक् । पुरुषः सन् अमृत आत्मा प्रचेतनो यो विश्वथा राजते भूतिभिरेकः ॥ यो वा स्वराट् सम्राडू विराड् विभुः प्रभु स्तपसा धीभिः पुरुषं तं प्रपद्ये ॥ १ ॥ पदपाठः – पुरुषः । सन् । अमृतः । आत्मा । प्रऽचेतनः । यः। विश्वऽथा । राजते । भूतिऽभिः । एकः ॥ यः । वा । स्वऽराट् । सम्राट् । विराट् । विऽभुः । प्रऽभुः । तप॑सा । धीभिः । पुरुषम् । तम् । प्र । पद्ये ॥ Being the Purusha, he is the immortal Atmā and the mighty conscious energy. He is all alone and shines everywhere in all forms, full of glory. He shines by himself. He is the supreme lord and is all.pervading. I attain him by means of meditation and by the reasoning process. अन्वयभाष्यम्। यः स्वयं पुरुष: पुरुषसत्त्वः विश्वमूलबीजात्मकः अमृतः क्षय-विकारादिरहितः सन् सत्स्वरूपः नित्यसिद्धः आत्मा व्यापकः प्रचेतनः चैतन्यैकसत्तया विद्यमानः ज्ञानात्मकः अनादिसिद्धः स्वयं प्रज्ञाता इति भावः, यः एकः स्वयं एक एव सन् विश्वथा भूतिभिः वैश्वरूपेण वितताभिः शक्तिभि: विभूतिभिश्च राजते देदीप्यते, यश्च स्वराट् स्वयम्प्रकाशः सम्राट् सार्वभौमः विराट विश्वरूप: विभुः व्यापकः प्रभुः अधिपति: तं तादृशं यथोक्तलक्षणं परमं पुरुषं धीभिः तत्प्रेरितै: धीन्द्रियैः धियां योगेन च तपसा अन्तर्विमर्शन प्रपद्ये अपरोक्षतः प्राप्नोमि साक्षात्करोमीति भावः ||

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524