Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 462
________________ 432 छन्दोदर्शनम् अथ द्वितीयं गोसूक्तम् ! अनुवाकः ८। सूक्तम् २। ऋचः १-१० । गावो मातरः पवित्रैः दश, देवरातो वैश्वामित्रः, गावः सरस्वती श्रीः सोम इन्द्रः सविता आप: इति प्रत्यूचं देवताः, अष्टम्याः अग्निर्वायुः सूर्यः प्रजापतिश्च, नवम्या गावः, दशम्या ज्योतिः आदित्यं च, अनुष्टुप । Now this the Gosukta, Second in the Eighth Anuvaka Section VIII, Hymn 2, Riks 1-10, Go, The cow The second hymn beginning with 'gâvo mataraḥ pavitraiḥ' contains ten Rks; Daivarata Vaisvāmitra is the Rshi; Cows, Sarasvati, Shrih, Soma, Indra, Savita, Apah are respectively the gods in seven Rks; Agni, Vayu, Surya, Prajapati are the gods in the eighthRk; Cows are gods in the ninth; Light and Aditya are gods in the tenth Řk; and the metre is Anushtup. अथ प्रथमा ऋक् । गोमातरः सुप॒वित्रैमध्यैो रौः प्रपीतैः । मृत्योः सूपैमि तत् सत्यममृतोऽहं परिपूतः ॥१॥ पदपाठः – गोमातरः । सुऽपवित्रैः । मेध्यैः । वः । रसैः । प्रऽपीतैः । मृत्योः । सु । उप । एमि । तत् । सत्यम् । अमृतः । अहम् । परिऽपूतः ॥ Oh cow-mothers, having drunk your milk and other essences which are pure and sacred, and being purified as well as freed from falsehood, I attain truth and immortality. अन्वयभाष्यम् । हे गावो मातरः! व: युष्माकं मेध्यैः स्वतःशुद्धैः देवतादियज्ञाः पवित्रैः पवित्रीकरणसमर्थैः पविना त्राणदैः रसैः प्रपीतैः संसेवितैः पूतः पवित्रीकृतवाङ्मन प्राणशरीरः सन् अत एव अमृतः अहं अस्मिन् लोके तथा अस्मिन्नेव शरीरे मृत्योः सकाशात् मरणस्वभावात् अनृतत्वात् क्षय-विकारादिरूपात् निर्मुक्तः सन् तत् परमं सत्यं अमृतत्वं उपैमि प्राप्नोमीति | अत्र स्वयं व्रताचरणे प्राशनार्थ पञ्चगव्यानि सङ्ग्रहिष्यन् ऋषिः प्रथमत: एतया ऋचा गाः मातृःप्रार्थयते । एतेन अन्योऽपि तथा प्रार्थयेत् इति अर्थात् सिध्यति || COMMENTARY-SUMMARY TRANSLATION Oh cow-mothers, drinking your milk which is naturally pure and sacred as well as worthy of being used in the sacrifice for gods, I have become pure in Vak (speech), prana (vital breath), manas ( mind) and pure in body.

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524