Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
440
छन्दोदर्शनम
इति इन्द्रस्य आदित्यात्मता, सूर्यस्य इन्द्रात्मता च, “यदद्य कच्च वृत्रहन् उदगा अभि सूर्य । सर्वं तदिन्द्र ते वशे" (ऋ. मं.८-९३-४) इति ||
एवमेव वाच: देव्या: आदित्यमातुः गोशब्देन निर्देश:, “गौरमीमेदनु वत्सं मिषन्तं मूर्धानं कृणोन्मातवा उ” (ऋ. मं.१-१६४-२८) इति || “अयं स शिकते येन गौरभीवृता" (ऋ. मं. १-१६४-२९) इति च ॥ एवमेव गवां रुद्रमातृत्वादिस्वरूपतत्त्वं उक्तं तत् सर्वमपि सङ्गच्छते तत्त्वदृशैव तदर्थोन्नयनेन तत्समन्वयात् ॥ तथा हि“ माता रुद्राणां दुहिता वसूनां स्वसाऽऽदित्यानाममृतस्य नाभिः || प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट" (क्र. मं. ८-१०१-१५ ) इति ॥ “वचोविदं वाचमुदीरयन्ती विश्वाभिर्धीभिरुपतिष्ठमानाम् || देवी देवेभ्य: पर्येयुषी गामा मा वृक्त मयों दभ्रचेताः" (ऋ. मं. ८-१०१-१६) इति ॥
तदेतत् गो:-वाचश्च उभयोः तत्त्वं समानरूपेण आश्रावितं भवति ॥ एवं अस्याः सर्वदेवताधिष्ठानरूपायाः गोः व्रतमपि सार्वभौमस्य सर्वान्तरात्मनः इन्द्ररूपस्य आदित्यस्यैव व्रतं भवतीति प्रतिज्ञायते, गोव्रतस्य आदित्यव्रतस्य च उद्दिष्टं फलं समानमेव अनुश्रूयते सत्त्वशुद्धिरूपं निष्पापत्वं सौमनसत्वादिकं च | तथा हि- "प्रस मित्रम” अस्तु प्रयस्वान् यस्त आदित्य शिक्षति व्रतेन | न हन्यते न जीयते त्वोतो नैनमहो अश्नोत्यन्तितो न दूरात्" (ऋ. मं. ३-५९-२) इति || “ आदित्यस्य व्रतमुपक्षियन्तो वयं मित्रस्य सुमतौ स्याम" (ऋ. मं. ३-५९-३) इति च ॥ " तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम " (ऋ. मं ३-५९-४ ) इति च ॥ अत्र अयं ऋषिः तदिदं सर्वं अर्थसत्त्वं सूक्ष्मदृशा अनुदृश्य उभयोंगोसूक्तयोः अन्तिमे मन्त्रे अनेन गोव्रतेन प्राप्यं परमं कलरूपं दिव्यं परं पदं दर्शयति ||
“ गावो मे यं सुपूतं स्रावयन्तु रसं स्वीयम् | पयोऽध्यन्तः प्रचेतयेज्ज्योतिर्विश्वस्य दर्शयत्" (छं. द. अनु. ८-१-१० ) इति ॥
___“ इदं वो व्रतेन रसैः पञ्चभिर्गव्यैः सुपूतः। उपैमि तपसाऽऽदित्यं ज्योतिर्विश्वस्य दर्शयत् ” (छं. द. अनु. ८-२-१०) इति च ॥
॥ इति अष्टमेऽनुवाके द्वितीयं गोसूक्तं समाप्तम् ॥
COMMENTARY_SUMMARY TRANSLATION Oh cows, being purified by observing the Go-Vrata, the devotional observance, the Payovrata (during which only cow's milk is drunk ) and the Pañcha Gavya Vrata, I become fit for austerities with a purified body and mind; and then by means of Yoga, I attain the light of Aditya which illumines the whole universe.

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524