Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 489
________________ छन्दोदर्शनम् 459 This Agni is the earthly flame of light that heats and cooks. Soma the celestial light is the moon with cool rays, full of essence and Ambrosia. The twins combined and manifested themselves everywhere as everything. May those Agni-Soma twins make this universe a happy one. अन्वयभाष्यम् । अग्निः अयं प्रसिद्धः भौतिकः उत देवतात्मेति च, सोऽयं इह पार्थिवं पृथिवीसम्बद्धं ज्योतिः ज्योतिरात्मा पृथिव्याः अधिपतिः, पचनं पाकादिकारकं तत् तेजोमयत्वात्, औष्ण्य-प्रकाशादि धर्मयोगात्, “अग्निर्मूर्धा दिवः ककुत् पतिः पृथिव्या अयम्" (ऋ. मं. ८-४४-१६) इति तदनुश्रवणम् | सोमः प्रसिद्धः प्रत्यक्षसिद्धः दिव्यः द्युलोकसंस्था, शीतरश्मिः शान्तशीतलकिरणः रस: रसात्मा अमृतं सुधांशुः, ताविमौ उभौ देवतात्मानौ मिथः परस्परं योगेन अनु अन्वितौ सन्तौ अधरोवंतानौ अन्योऽन्योत्तानौ वा मिथुनीभूतौ दम्पती इव संवृत्तौ विश्वथा विश्वतोरूपेण अभितः उदीयतुः तेजोरससत्त्वाभ्यां प्रत्यक्षतः उदयं प्रापतुः, तेन च इदं सर्वं जगत् अग्नीषोमात्मकं बभूव | “ अग्नीषोमात्मकं जगत्" इति तदनुवचनम्, तौ अग्नीषोमौ स्वं स्वकीयं इदं विश्वं मृळयतां मृडयताम् आत्मीयज्योतीरससत्त्वेन नित्यं सुखयताम् इति ॥ COMMENTARY-SUMMARY TRANSLATION This famous Agni god belongs to the earth. He is the light related to this earth. He is heat and light useful for burning and cooking etc. Cf. "Agni is the head and summit of heaven and the lord of the earth" (Rg. VIII-44-16). The famous Soma ( moon ) who is visible to the eye is in the sky, calm and cool. These two reputed gods are mutually united. They are facing each other, they are united like husband and wife. They rose up before the eyes of all. They are the heat-light combination. This whole universe is pervaded by Agni-Soma. May these two, Agni and Soma be gracious to this universe which is their very body. Let them make this universe happy with their heat-light and essence. द्वितीया ऋक् । अग्निर्देवो देवानां मुख हविर्भुक् सोमो दिव्यं हव्यममृतं तदन्नम् ॥ दैवते ते विश्वेषां तनूः प्रत्य॒ते तावग्नीषोमौ मृळयतां स्वं विश्वम् ॥ २ ॥

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524