________________
छन्दोदर्शनम्
ऋङ्मन्त्रवर्णेऽपि एतौ द्विदैवत्यसत्त्वौ सुप्रसिद्धौ – “अग्नीषोमा सवेदसा सहूती वनतं गिरः । सं देवत्राबभूवथुः ” (ऋ. मं. १-९३-९) इति ॥
466
COMMENTARY-SUMMARY TRANSLATION
This Agni is Vaiśvānara, the fire which is located in the stomach and soul also, in the bodies of all living beings. He is the enjoyer of all. Soma, full of all essences is mind, which is enjoyable food. And as such, the mind is food for the soul. Thus, the enjoyer of food and the enjoyable food are together in the body. These two, Agni and Soma are light and essence respectively and are Atma ( the soul ) and manas ( mind), also. May these two bless this universe and this body containing the essence of all with their substance. A Rk says: "Oh Agni and Soma, enjoying the same wealth of knowledge and being invoked together, may you accept our invocations, you and the ones reserved for the protection of the universe by the gods" ( Rg. I-93-9 )
पदपाठः
सप्तमी ऋक् ।
अग्निरयं ज्योति॑षा वा॒चा मुखैन
स॒युङ् म॑ध्य॒मो विद्युता स इन्द्रः ||
सोम॒ रस॒ मन॑स॒स्पति॑र्हृय्योऽन्तस्ताविन्द्रासोमा॑ मृळयतां॒ स्वं विश्व॑म् ॥ ७ ॥
अ॒ग्निः । अ॒यम् । ज्योति॑षा । वा॒चा । मुखैन ।
सऽयुक् । मध्यमः । विऽद्यत । सः । इन्द्र॑ः ॥
৩
सोम॑ः । रस॑ः । मन॑स॒ः । पति॑ः । हृद॒य्यः॑। अ॒न्तरिति॑ । तौ । इन्द्रासोमौ । मृळयताम् । स्वम् । विश्वम् ॥
This Agni, united with light, word and the mouth is Indra of the middle regions, united with lightning. Soma is full of essences, the lord of the mind, and is associated with heart. May Indra and Soma bless this universe of theirs.
अन्वयभाष्यम् ।
सः अयं अग्निः चेतनासत्त्वः सन्, ज्योतिषा वाचा च तथा ज्योतिः सत्त्वेन स्वाविर्भावैकस्थानेन, मुखेन च सयुक् सहयुक्तः, मध्यमः अन्तरिक्षाध्यक्षः, विद्युता निजवैद्युत“तेजसशक्त्या सः इन्द्रः स्वयं सः अग्नि इन्द्रात्मैव भवति इत्यभिप्रायः | "" त्वमग्न इन्द्रो