Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
446
छन्दोदर्शनम
अन्वयभाष्यम् । हे अग्ने ! देव ! होत: ! देवानां आह्वान-हविहवनादिकर्तः! हे विश्पते ! प्रजानां अधिपते ! तुभ्यं व्रतपतये सत्य-मौन-शुचि-अनशनादिरूपाणां सर्वेषां यज्ञियानां व्रतानां अधिपतये स्वयं तत्समानव्रताय अग्नये तुभ्यं नमः अस्तु । एतेन अग्निरेव व्रतपतिः, तथा यजमानवत् तद्यज्ञसिद्धये स्वयमपि व्रती इत्युक्तं भवति । एतस्मिन् अथ बहवः ऋग्-यजुमन्त्राः सन्ति-" त्वमग्ने व्रतपा असि देव आ मर्येवा । त्वं यज्ञेष्वीड्यः" (ऋ. मं. ८-११-१) इति, “अग्निः शुचिव्रततमः" (ऋ. मं.८-४४.२१) इति च ऋचः ॥ " अग्ने बतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् ” (ते.) इति दम्पत्योः यज्ञीयव्रतग्रहणे समिधाधाने यजुर्मन्त्रः ॥ एवमेव अग्नि-यजमानयोः समानं यज्ञीयव्रताश्रयणानुश्रवणम्- अग्ने व्रतपते त्वं व्रतानां व्रतपतिरसि० सहनौ व्रतपते व्रतिनोर्ब्रतानि" (ते. सं) इति ॥ तस्मै यज्ञीयव्रतबद्धाय वेदिषदे यज्ञसिध्यै यज्ञवेद्यां प्रतिष्ठिताय तथा वेदिरूपायां समग्रायां पृथिव्यां अन्तः तपसा तेजसा प्रज्वलते सक्ष्मेन तेजसा स्वयं प्रदीप्ताय ते नमः ॥ " इयं वेदिः परो अन्त: पृथिव्याः " (ऋ. मं. १-१६४-३५), " वेदिमाहुः परमन्तं पृथिव्याः " (ते.) इति च तदनुश्रवणम् ॥
तं इमं वैश्वानरं विश्वेषां नराणां अन्तः शरीरवेदिकायां प्रतिष्ठितं एवं अन्तर्बहिरपि सिद्धं तं अग्निं हविषा पयसा घृतेन अन्नेन च त्रिवृतेन ब्रह्मणा मन्त्रेण च समन्त्रकेन स्वाहाकारान्तेन वाचा निजान्तरया अग्निसत्त्वसम्पन्नया अन्तर्बहिरपि अहं यजे तद्यजनमनुतिष्ठामि, एतेन यज्ञेन तथा यज्ञार्थं यज्ञसिद्धयै च अन्तः उपवसन् अन्तनिष्ठः सन् तथा अनशनादिव्रतमाचरन् तं अग्निं यज्ञपतिं प्रपद्ये प्रत्यक्षं प्राप्नोमीति || अस्मिन् अथ यजुर्मन्त्रवर्णः, “ अग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् | इदमहमनृतात् सत्यमुपैमि" (शु.य. सं.) इति, “अनृतात् सत्यमुपैमि | मानुषाद्देव्यमुपैमि। दैवीं वाचं यच्छामि" (ते. ब्रा.) इति च ॥ तदेतत् सर्वं व्रतं व्रतपति: यज्ञपतिः सत्यं परमं ब्रह्मापि श्रद्धयैव प्राप्तुं शक्यम्, तस्मात् सा परा निष्ठारूपा श्रद्धेव उपवासादिषु यज्ञेषु व्रतेषु च प्रधानं साधनं कारणमिति च सम्पद्यते । " श्रद्धे श्रद्धापयेह नः” (ऋ. मं. १०-१५१-५) “श्रद्धां यज्ञमारभे" (ते. ), " श्रद्धया विन्दते वसु" (ऋ. मं. १०-१५१-४) इति च तदनुश्रावणम् | “व्रतेन दीक्षामाप्नोति दीक्षया दक्षिणां दक्षिणया श्रद्धां श्राद्धया सत्यमाप्यते” (शु. य. सं) इति च ॥
COMMENTARY-SUMMARY TRANSLATION
Oh Agni, salutations to you who are the agent bringing down the gods and giving them oblations; you are the lord of all people, the lord of all vows as well. The Vratas or vows are : true speech, silence, cleanliness, fast etc. You are yourself observing similar vows.

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524