Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 475
________________ छन्दोदर्शनम 445 अमुम् । मरुत्सऽयुजम् । इन्द्रम् । ब्रह्मणा । वाचा । तपसा। उपऽवसन् । प्र । पद्ये ॥ Salutations to you, Oh Indra, the lord of all mantras, who moves as sound in the mid-air, with the strength of lightning. This Indra is united with the Maruts. I attain him by fasting, by speech, by mantra and by tapas. अन्वयभाष्यम् । हे इन्द्र ! देव ! ब्रह्मणः सर्वस्यापि वेदस्य वागरूपस्य अधिपते ! विद्युत: ज्योतिषः सहसा बलेन अन्तरिक्षे स्वस्थाने स्वरते शब्दायमानाय इन्द्राय ते नमः अस्तु । अमुं विप्रकृष्टं सन्तं मरुत्सयुजं मरुद्गणेन सह युक्तं इन्द्रं ब्रह्मणा मन्त्रेण वाचा आत्मन्यन्तर्हितया उपवसन् निर्विषयः सन् तेन वाक्प्रवृत्तिरहितेन अनशनेन मौनव्रतरूपेण तपसा सम्प्रपद्ये अन्तनिष्ठया प्राप्नोमीति || ____ COMMENTARY-SUMMARY TRANSLATION Oh Indra, lord of all Vedas, salutations to you, who with the power of lightning move with sound in your own region. I attain you by abstinence from sense-objects. Indra is united with the Maruts. I attain him by the vow of silence, and by internal restraint. चतुर्थी ऋक् । नमस्ते अग्ने देव होतविश्पते तेजसाऽन्तः पृथिव्यां प्रति ज्वलते || इमं वैश्वानरं हविषा ब्रह्मणा वाचा यजेऽहमुपवसन प्रपद्ये ॥४॥ पदपाठः - नमः । ते । अग्ने । देव । होतः। विश्पते । तेज॑सा । अन्तः । पृथिव्याम् । प्रति। ज्वलंते ॥ इमम् । वैश्वानरम् । हविषा । ब्रह्मणा। वाचा । यजे । अहम् । उपऽवसन् । प्र। पद्ये ॥ Salutations to you, Oh Agni, who are the priest and the lord of the people. You are blazing with light on the earth. I attain this Vaišvånara by offering oblations, by mantras and speech, I attain him by restraint of senses and meditation.

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524