Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 468
________________ छन्दोदर्शनम् अन्वयभाष्यम् | अग्नौ पुरतः वेदिसदने प्रतिष्ठापिते इध्महवनादिना च प्रदीप्ते अग्निमुखादिना संसिद्ध पावके गव्यान् गोमूत्रादीन् सम्मिलितान् पञ्च रसान कुशोदकैः सह सम्मेलनेन यथाविहितैः मन्त्रैः अभिमन्त्रितान् गवादिभ्यः सप्तभ्यः आवाहितदेवताभ्यः जुहोमि समर्पयामि, तत्र " गावो मातरः पवित्रैः " इत्यादिकया प्रत्येकया ऋचा, भूरिति अग्नये, भुव इति वायवे, स्वः इति सूर्याय, समस्ताभिस्तिसृभिः प्रजापतये च स्वाहा समर्पितमस्तु | एवं स्वाहाकारान्तया एकादश आहुती: जुहोमि इति ॥ एतेन तथा जुहुयात् इति अर्थोऽपि सम्पद्यते ॥ 438 COMMENTARY-SUMMARY TRANSLATION In this fire, ignited in front, and kindled by putting the sticks and made ready with Agni, I offer the oblations of all the bovine products (Pañcha Gavya) along with Kuśodaka. I consecrate the mixture with the prescribed mantras and offer to the cows etc. and the seven gods who are invoked with the mantras beginning with ' cow-mothers, with one mantra for each. Again, I offer oblations, with Bhuḥ to Agni, Bhuvaḥ to Vayu and Svaḥ to Surya; and with all the three to Prajapati and with Svaha with every one of them. Svaha means, may it be offered. Thus with the mantra ending with Svähä, I offer the eleven oblations. So it is indicated that the oblations be offered in this manner. नवमी ऋक् । गा॒वो॒ वो मूत्रं पुरी॑षं॒ यद॑ दु॒ग्धं दध सर्पिः । पा॒व॒कान् वो॒ रसा॑नि॒मान् प्राश्वा॑सि॒ पञ्च॑ पू॒तये॑ ॥ ९ ॥ पदपाठः गा॒व॒ः । वः॒ः । मृ॒त्रम् । पुरी॑षम् । यत् । ऊ॒म् इति॑ दु॒ग्धम् । दधि॑ । सर्पं'। 1 I पा॒व॒कान् । वः॒ः । रसा॑न् । इ॒मान् । प्र । अ॒श्नामि । पञ्च॑ । पू॒तये॑ ।। → Oh cows, cow-urine, cow-dung, curds, milk and ghee which are the wellknown five substances of yours are purificatory. For the purification of my body, I swallow them. अन्वयभाष्यम् । हे गावः ! वः युष्माकं यत् मूत्रं पुरीषं दुग्धं दधि घृतं च इति प्रसिद्धं गोरसपञ्चकं तान् इमान् पावकान् पवित्रसत्त्वान् पश्च रसान् पूतये आत्मनः शरीरेन्द्रियादेः समग्रस्य वशुद्ध प्राश्नामि इति ॥ उकारः पादपूरणः ॥ अत्र ऋषिः तत् हुतावशिष्ट पञ्चगव्यं एतच प्राश्नाति || अत्र यद्यपि " जुहोमि - प्राश्नामि " इत्यादिकं उत्तमपुरुषेणैव हवनादिकरणं

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524