Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 472
________________ 442 छन्दोदर्शनम् अथ तृतीयं वैश्वदेव्यं सूक्तम् । अनुवाकः ८ । सूक्तम् ३ । ऋचः १-८ । नमस्ते देव सवितः अष्टौ देवरातो वैश्वामित्रः, विश्वेदेवाः, जगती | सविता वायुः इन्द्रः अग्निः सोमः आपः सरस्वती ब्रह्मणस्पतिः इति प्रत्यृचं देवताः | Now this the Vaishvadevya Sukta, Third in the Eighth Anuvaka Section VIII, Hymn 3, Riks 1- 8, VIŚVEDEVAH The third Hymn beginning with Namaste Deva Savitaḥ' contains eight Rks, Daivarāta Vaiśvāmitra is the Rshi; Viśvedevah are the gods and the metre is Jagati. अथ प्रथमा ऋक् । नम॑स्ते देव सवितर्दवस्पते प॑सा स्व: सम॒मुष्मस्तप॑तेऽन्तः ॥ अमा॑दित्यं व्र॒तप॑ति॒ ब्रह्म॑णा धीभिस्तपसोपवसन् प्रपद्ये ॥ १ ॥ पदपाठः नम॑ः । ते । दे॒व । स॒तिः । दिवः । पते । — तप॑सा । स्व१रिति स्व॑ः । सम् । अ॒मुष्मि॑न् । तप॑ते । अन्तः ॥ अमुम् । आदि॒त्यम् । व्रतऽप॑तिम् । ब्रह्म॑णा । भः । तप॑सा । उप । वसन् । प्र । पद्ये ॥ Oh god Savità, lord of the heavens, salutations to you who are blazing with tapas in the sky. I attain this Aditya who fulfils all vows. I attain him by staying near him and with mantras, intellect and austerities. अन्वयभाष्यम् । हे सवितः ! विश्वस्य प्रसवितः ! दिवस्पते ! स्वर्लोकाधिपते ! अमुष्मन् परमे व्योमनि स्वः - अन्तः दिव्ये मण्डले तपसा अनवरतं तपसा तेजसा तपते तपस्यते ते तुभ्यं नमः, अमुं दिव्यं व्रतपतिं सर्वेषां व्रतानामधिपतिं सर्वकर्मसाक्षिण आदित्यं अदितिपुत्रं ब्रह्मणा मन्त्रेण धीभिः सवितृप्रेरितैः बुद्ध्यादिभिः सर्वैरान्तर्यैः करणैः तद्धयोगेन उपवसन् आत्मन: समीपे अन्तः निवसन्, तेन उपवासात्मकेन विषयाणां अनशनरूपेण एतेषु बाह्येषु विषयेषु प्रवृत्त्या तत्सेवनादिरहितेन निर्विषयात्मकेन केवलेन विमर्शरूपेण तपसा तत्तपोरूपादिव्रतरक्षण

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524