Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 463
________________ छन्दोदर्शनम् I have become immortal. Even in this body freed from mortality which is untruth and which is characterised by constant change and waste, I shall attain truth and immortality. In order to observe the vows, the Rshi requires Pañcha Gavya (the five essences of the cow). He prays to the cows for that Pañcha Gavya. This establishes that the first duty before observing the vows, is to take 'Pañicha Gavya' and pray to the cow-mothers. द्वितीया ऋक् । सर॑स्वत्य॒ः सुप॒वित्र॑ मू॒त्रं विसृ॑जत॒ मह्य॑म् । सारस्वतमिदं मूत्रं गव्यं कल्पतां पी॒तये॑ ॥ २ ॥ पदपाठः सर॑स्वत्यः । सु॒ऽप॒वित्रम् । मूत्रम् । विऽसृजत । मह्य॑म् । सारस्वतम् । इदम् । मूत्रम् । गव्य॑म् । कल्पताम् । पीतये ॥ I - Oh milch cows, let your urine flow. It is greatly purificatory and sacred. May the cow-urine associated with Sarasvati be worthy of my drink. अन्वयभाष्यम् । हे सरस्वत्यः ! रसवत्यः गावः ! सुपवित्रं पवित्रीकरणसमर्थं मूत्रं मह्यं मदर्थे पवित्रार्थं विसृजत, इति गोमूत्रं सङ्ग्रहिष्यन् ऋषिः प्रार्थयते, अथ सारस्वतं सरस्वतीदेवताकं सङ्गृहीतं तदिदं गव्यं गोसम्बन्धि मूत्रं पीतये प्राशनार्थं कल्पतां योग्यं अस्तु इति ॥ अ उत्तरार्धर्चेन समग्रया ऋचा वा तत् सङ्गृहीतं गोमूत्रं अभिमन्त्रयते, पञ्चगव्यकल्पे तथा अभिमन्त्रयीत || पदपाठः COMMENTARY-SUMMARY TRANSLATION Oh milch cows, for purposes of purification, pass the urine for me. Thus he prays and collects the urine. May this urine associated with the goddess Sarasvati be worthy of my drink, says he. By this mantra, Sarasvati in the form of urine, becomes worthy of my drink. By this latter half or the complete Ṛk, the Rshi consecrates the collected urine. CD-55 433 - तृतीया ऋक् । यद॒ वो॑ वि॒सृष्टं पुरी॑षं शु॒द्धं गृहीतं भू॒तये॑ । इ॒दं सौभा॒ग्यम॒स्मभ्यं॑ ग॒व्य॒मा व॑हत॒ श्रिय॑म् ॥ ३ ॥ यत् । वः॒ः । विऽसृ॑ष्टम् । पुरी॑षम् । शुद्धम् । गृहीतम् । भूतयै । इदम् । सौभाग्यम् । अस्मभ्यम् । गव्य॑म् | आ | वहतु । श्रय॑म् ।

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524