Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 464
________________ 434 छन्दोदर्शनम् Oh milch cows, cow-dung which you throw out is pure and collected for our prosperity and welfare. May this cow-dung bring us riches and affluence. अन्वयभाष्यम् । हे गावः ! व: युष्माकं यत् पुरीषं विसृष्टं भवति, शुद्धं तद्विसर्जनसमये अन्तरिक्षस्थं ग्राह्यम्, भूमिष्ठमपि तद्गोमयं उपरितनं अधस्तनं च परित्यज्य मध्यस्थमेव ग्राह्य इति विहितम, तथा सगृहीतं तद्गोमयं भूतये ऐश्वर्यार्थं समर्थं श्रीदेवताकं भवतीति भावः ॥ तदिदं सौभाग्यं सौभाग्यप्रदं सर्वदोषसंशोधकत्वात्, पवित्रतादिविशिष्टश्रेष्ठगुणाधायकत्वाच्चेति, गव्यं गोसम्बन्धि तत् गोमयं अत्र अस्मिन् पञ्चगव्ये श्रिय लक्ष्मी आवहतु । अनया गोमयं सगृहन्-सङ्गृह्य च पूर्वेणार्धर्चेन संस्तुत्य उत्तरेणार्धर्चन तदभिमन्त्रयीत || COMMENTARY-SUMMARY TRANSLATION Oh cows, the cow-dung which you pass, is pure. It is preferable to collect it before it falls to the ground. The mid portion of cow-dung is to be collected leaving the first and the last, when it once falls on the ground. The cow-dung so collected is associated with śri, the goddess of wealth. This cow-dung is for one's good fortune as it cures all evils. May it bring us the goddess of wealth. Thus the cow-mother is to be praised with the former half of the mantra while.dung is being collected and the same is to be consecrated with the latter half of the mantra. चतुर्थी ऋक् । यद् वो दुग्धं मय स्करं धेनवः सौम्यममृतम् । इदं सौमनसाय नः पयः सोममा वस्तु ॥ ४ ॥ पदपाठः - यत् । वः । दुग्धम् । मयःऽकरम् । धेनवः । सौम्यम् । अमृतम् । इदम् । सौमनसाय । नः । पर्यः। सोमम् । आ। वहतु ॥ Oh milch cows, may your milk which is pleasant, ambrosia-like invoke Soma, the moon in order to strengthen the mind. अन्वयभाष्यम् । ___ हे धेनवः! व: युष्माकं यत् खलु दुग्धं मयस्करं सुखकरं सौम्यं सोमदैवत्यं अत एव सत्त्वगुणमयं अमृतं सुधारसमयं तदिदं पय: नः अस्माकं सौमनसाय सत्त्वबुद्धिसमृद्धये तथा सद्विषयेषु प्रवृत्तये च सोमं मनसोऽधिदैवतं चन्द्रमसं दिव्यं आवहतु अस्मिन् पञ्चगव्ये आनयतु इति ॥ अनया ऋचा गोदुग्धं सङ्गृह्य ऋषि: तदभिमन्त्रयते दिव्यभावोदयाय ।।

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524